Quantcast
Channel: Bharatkalyan97
Viewing all articles
Browse latest Browse all 11160

Indus Script metals artificer, merchant hypertexts of R̥gveda metaphor, riddle of Emuṣa Yajñavarāha एमूष यज्ञवराह carried by Rudra, Brahma, Viṣṇu to form the many types of Yajña -- Kalika Purāṇa

$
0
0

RV 10.28.4 is a riddle metaphor of Yajñavarāha. This monograph presents many facets of this extraordinary riddle in an archaeological context of the pratimā of varāha at Khajuraho and Eran. The rivers send their swirling waters backwards is the riddle. The river is personified as Sarasvati on this monolithic pratimā. Sarasvati is shown on the caṣāla'snout' of the boar. Meluhha rebus caṣāla is godhuma wheat-chaff, the fumes of which enter into the molten metal to harden it, to convert iron into steel by infusing carbon element into ferrous ore. Soma is amśu (Vedic) > ancu 'iron' (Tocharian). The knowledge system wins the wealth of Soma. The Meluhha forms of the semantics of Varāha are: bahi 'boar' rebus: bahi 'worker in iron and wood'; baḍiga'artificer'.

, 'one who helps a merchant (Hemacandra Desinamamamala).

barāh, baḍhi 'boar'vāḍhī, bari, barea 'merchant'bārakaśa'seafaring vessel'. baṛae = blacksmith (Ash.) baḍhi, bāṛaï 'carpenter', vāḍhī, bari, barea'merchant'  పట్టడ paṭṭaḍa paṭṭaḍu. [Tel.] n. A smithy, a shop. కుమ్మరి వడ్లంగి మొదలగువారు పనిచేయు చోటు. వడ్రంగి, వడ్లంగి, వడ్లవాడు (p. 1126) vaḍraṅgi, vaḍlaṅgi, vaḍlavāḍu or వడ్లబత్తుడు vaḍrangi. [Tel.] n. A carpenter. వడ్రంగము, వడ్లపని, వడ్రము or వడ్లంగితనము vaḍrangamu. n. The trade of a carpenter. వడ్లవానివృత్తి. వడ్రంగిపని. వడ్రంగిపిట్ట or వడ్లంగిపిట్ట vaḍrangi-piṭṭa. n. A woodpecker. దార్వాఘాటము. వడ్లకంకణము vaḍla-kankaṇamu. n. A curlew. ఉల్లంకులలో భేదము. వడ్లత or వడ్లది vaḍlata. n. A woman of the carpenter caste. Ta. paṭṭaṭai, paṭṭaṟai anvil, smithy, forge. Ka. paṭṭaḍe, paṭṭaḍi anvil, workshop. Te. paṭṭika, paṭṭeḍa anvil; paṭṭaḍa workshop. Cf. 86 Ta. aṭai. (DEDR 38650) There is also a pun on the word aṭai., aṭi. 'anvil' in a smithy.




The Sanskrit word Varāha (Devanagariवराह) means "wild boar" and comes from the Proto-Indo-Iranian term uarāĵʰá, meaning boar. It is thus related to Avestan varāzaKurdish beraz, Middle Persian warāz, and New Persian 

gorāz (گراز), all meaning "wild boar".(Alexander Lubotsky, The Indo-Aryan inherited lexicon, pages 556-557). The word Varaha in Rigveda verses such as 1.88.5, 8.77.10 and 10.28.4 means "wild boar". It also means "rain cloud" and is symbolic in some hymns, such as Vedic deity Vritra being called a Varāha in Rigvedic verses 1.61.7 and 10.99.6, and Soma's epithet being Varāha in 10.97.7. Later the rain-relationship led the connotation of the term evolve into vara-aharta, which means "bringer of good things" (See embedded excerpt from Narayana Aiyangar's article).

Zoomorphic Varāha, Khajuraho. On its body are carved saints, sages, gods, seven mothers and numerous beings which he symbolically protects. The goddess earth is ruined and missing. Sarasvati stands atop the protruding tongue of Eran Varāha.

(Griffith translation) RV 10.28.4 Resolve for me, O singer, this my riddle: The rivers send their swelling water backward:
The fox steals up to the approaching lion: the jackal drives the wildboar- from the brushwood.

(Sayana/Wilson translation) 10.028.04 Overcomer of foes, (Indra) be cognizant of this my (power, whereby) rivers bear their water backwards, and the eater of cut (grass) confronts the lion, the jackal drives the wild boar from his lair. [Foes: O worshipper, Vasukra: Indra being the speaker; alternative: Vasukra speaks claiming superhuman power as the son of Indra; eater of cut grass: i.e., the deer; or, is it the fox, jackal, from i_lup, i_rup, to carry off (rob)? jackal drives: I have the power to alter the ordinary course of nature.]



(Sayana/Wilson translation) RV 8.077.10 The wide-traversing Sun, despatched by you, brings (to the world) all these (waters which you create); he brings hundreds of cattle and rice boiled in milk; it is Indra who slays the water-stealing boar. [The sun (here called Vis.n.u), as the bringer of rain, is said to bring the cattle and food which the rain produces; the 'boar' vara_ha is a personification of the cloud as smitten by Indra's thunderbolt (cf. Nirukta 5.4). Taittiri_ya Sam.hita_ 6.2.4 relates the legend: the personified sacrifice concealed itself from the gods, and assuming the form of Vis.n.u, entered the earth. The gods, streching out their hands, sought in vain to lay hold of it; but wherever it turned, Indra, outstripping it, stood in front of it. It said to him, 'Who is this that, outstripping me, always stands in front of me?' He answered, "I slay in inaccessible places'. Then, it said to him, 'You say that you can slay in inaccessible places-- if this be so, the boar va_mamos.a (va_mamus.a in Caraka Bra_hman.a) guards for the asuras, behind the seven mountains, the wealth which the gods must obtain; prove your title by slaying that boar'. Indra, seizing up a tuft of darbha grass, pierced those mountains and slew him. Then he said to the sacrifice, 'You said that you could bring out from inaccessible places; bring him out from there'. It brought out all the instruments of the sacrifice (i.e. the altar, Soma jars, cups...) and gave them to the gods'. The Caraka Bra_hman.a adds that the boar hid behind twenty-one stone cities. The seven mountains are the four di_ks.a_s or initiatory rites and the three upasads; the boar va_mamos.a (stealer of precious things) is the personified ceremony of pressing the Soma; see also RV 1.61.7].

8.077.11 Far-darting is your well-made auspicious bow, unfailing is your golden arrow; your two warlike arms are ready equipped, destructively overthrowing, destructively piercing. [Ya_ska Nirukta 6.33: r.du_pe cid r.du_vr.dha_; like two bees delighting in sweetness; r.du = mr.du; madhu, Soma].

(Griffith translation) RV 1.88.5 No hymn way ever known like this aforetime which Gotama sang forth for you, O Maruts,
What time upon your golden wheels he saw you, wild boars rushing about with tusks of iron.



(Griffith translation) RV 1.61.7 As soon as, at libations of his mother, great Visnu had drunk up the draught, he plundered.
The dainty cates, the cooked mess; but One stronger transfixed the wild boar, shooting through the mountain.


(Sayana/Wilson) 1.061.07 Quickly quaffing the libations, and devouring the grateful viands (presented) at the three (daily) sacrifices which are dedicated to the creator (of the world), he, the pervadere of the universe, stole the ripe (treasures of the asuras); the vanquisher (of his foes), the hurler of the thunderbolt, encountering pierced the cloud. [vis.n.u = pervader, an epithet applied to Indra, sarvasya jagato vya_pakah. Cloud = vara_ha. Vis.n.u is the personified yajn~a; he attracted the accumulated wealth of the asuras; then, he remained concealed behind seven difficult passes, or the days of initiatory preparation for the rite. Indra crossed the seven defiles or went through the seven days of initiation and pierced the sacrifice. Taittiri_ya expands this further: Vara_ha, the stealer of what is beautiful, cherishes beyond the seven hills, the wealth of the asuras; Indra, having taken up the tufts of grass, and pierced the seven hills, slew him: vara_hoyam vamamos.ah sapta_nam girin.a_m parasta_d vittam vedyam asura_n.a_m bibharti; sa darbhapin~julam uddhr.tya, sapta girin bhitva_, tam ahanniti].


(Griffith translation) RV 8.66.10 All these things Visnu brought, the Lord of ample stride whom thou hadst sent-
A hundred buffaloes, a brew of rice and milk: and Indra, slew the ravening boar

(Sayana/Wilson translation) 8.066.10 When were his mighty forces ever languid? When was aught undestroyed before the slayer of Vr.tra? Indra by his energy overpowers all the huckstering usurers who see only this world's days. [Huckstering usurers: cf. Nirukta 6.26; usurers and hucksters; ahardr.s'ah = seeing the day, i.e., seeing only the light of this world and dwelling in deep darkness after death; cf. Manu 8.102, re: a censure on usurers and traders].
Kashmir Valley was once a lake known as Satisaras (Parvati's Lake in Sanskrit). Ancient Hindu texts relate that the lake was occupied by the demon Jalodbhava (meaning "originated from water") until Lord Vishnu assumed the form of a boar and struck the mountain at Varahamula. This created an opening for the water to flow out of the lake. The modern Baramulla was called Varahamulaksetra or Varahaksetra in the ancient days. Originally, it was a suburb of Huviskapura (modern Ushkur). Associated with the Adivaraha, the boar incarnation of Visnu, it was considered very sacred. Consequently, many temples and monasteries were built in the 9th and 10th centuries, during the region of Lalitaditya Muktapida, (Queen) Sugandha, and Ksemagupta, when the cult of Visnu flourished there.Baramulla (ˌbærəˈmʊlə) is a city and a municipality in the Baramulla district in the state of Jammu and Kashmir (India). It is on the bank of the Jhelum River downstream from Srinagar, the state capital. The city was earlier known as Varahamula which is Sanskritfor "boar's molar". The city of Baramulla was founded by Raja Bhimsina in 2306 B.C.E. A number of visitors have traveled to Baramulla, including Xuanzang from China 
Unexcavated Buddhist stupa near Baramulla, with two figures standing on the summit, and another at the base with measuring scales, was taken by John Burke in 1868. The stupa, which was later excavated, dates to 500 CE.

That the valley of Kashmir was once a vast lake, known as "Satisaras", the lake of Parvati (consort of Shiva), is enshrined in our traditions. There are many mythological stories connected with the desiccation of the lake, before the valley was fit for habitation. The narratives make it out that it was occupied by a demon 'Jalodbhava', till Lord Vishnu assumed the form of a boar and struck the mountain at Baramulla (ancient Varahamula) boring an opening in it for the water to flow out.(Kashmir and its people: studies in the evolution of Kashmiri society. A.P.H. Publishing Corporation.)

एमूष m. (formed fr. the above ) N. of the boar which raised up the earth Śatapatha Brāhmaṇa xiv , 1 , 2 , 11 Ka1t2h. According to J. L. Brockington, there are two distinct boar mythologies in Vedic literature. In one, he is depicted as a form of Prajapati, in other an asura name Emusha is a boar that fights Indra and Vishnu. In section 14.1.2 of the Shatapatha Brahmana, these two myths are merged, Emusha is conflated into Prajapati. (J. L. Brockington (1998). The Sanskrit Epics. BRILL Academic.,pp. 281-282).

varāhá -- , varāˊhu -- m. ʻ wild boar ʼ RV.Pa. Pk. varāha -- m. ʻ boar ʼ; A. B. barā ʻ boar ʼ (A. also ʻ sow, pig ʼ), Or. barāha, (Sambhalpur) barhā, (other dial.) bā̆rihābāriā, H. bā̆rāh m., Si. varā. varāhamūla n. ʻ name of a place in Kashmir ʼ Rājat. [varāhá -- , mūˊla -- ?]K. warahmul ʻ a town at west end of the valley of Kashmir ʼ(CDIAL 11325, 11326)




यज्ञवराह पु० यज्ञरूपो वराहः । आदिवराहे भगवदव-तारभेदे । क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम् । वराहदे-हस्य शिवेन विदारणेन यज्ञभेदरूपत्वं सम्पादितं यथोक्तंकालिकापु० ३० अ० “विदारिते वराहस्य काये भर्गेणतत्क्षणात् । ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैःसह । निन्युर्जलात् समुद्धृत्य तत् शरीरं नभः प्रति ।तद्विभेजुः शरीरन्तु विष्णोश्चक्रेण खण्डशः । तस्याङ्गसन्धितो यज्ञाजातास्ते वै पृथक् पृथक् । यस्माद् यस्माच्चये यज्ञास्तत् शृण्वन्तु महर्षयः । भ्रूनासासन्धिनाजातो ज्योतिष्टोमो महाध्वरः । हनुश्रवणसन्ध्योस्तुवह्निष्टोमो व्यजायत । चक्षुर्भ्रुवोः सन्धिना तु व्रात्य-स्तोमो व्यजायत । आयुः पौगर्भवस्तोमस्तस्य पोत्रोष्ठसन्धिना । वृद्धस्तोम वृहत्स्तोमौ जिह्वामूलाद्व्यजायत ।अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् । अध्यापनंब्रह्मयज्ञः पिद्वयज्ञस्तु तर्पणम् । होमो दैवो वलिभौतोनृयज्ञोऽतिधिपजतम् । स्नानं तर्पणपर्व्यन्तं नित्य-यज्ञाश्च सांशः । कण्ठसन्धेः समुत्पन्ना, जिह्वातोविधयस्तथा यवाजिमेधो महामेधो नरमेधस्तथैव च ।प्राणिहिंसाकरा येऽन्ये ते क्षाताः पादसन्धितः ।राजसूयोऽथ कारीरी वाजपेयस्तथैवच । पृष्ठसन्धौसमुत्पन्ना ग्रहयज्ञास्तथैव च । प्रतिष्ठोत्सर्गयज्ञाश्चदानश्राद्धादयस्तथा । हृत्सन्धितः समुत्पन्ना सावित्री-यज्ञ एव च । सर्वेषां साधका यज्ञाः प्रायश्चित्तकराश्चये । ते मेढृसन्धितो जाता यज्ञास्तस्य महात्मनः ।रक्षःसत्रं सर्पसत्रं सर्वञ्चैवाभिचारिकम् । गोमेधोवृक्षजापश्च खुरेभ्यो ह्यभवन्निमे । मायेष्टिः परमेष्टिश्चगोष्पतिर्भोगसम्भवः । लाङ्गूलसन्धौ संजाता अग्निष्टोमस्तथैवच । नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकी-र्त्तिताः । लाङ्गूलसन्धौ ते जातास्तथा द्वादशवार्षिकम् ।तीर्थप्रयोगसामौथः यजुः सङ्कर्षणस्तथा । आर्कमाथर्वण-श्चैव नाभिसन्धेः समुद्गताः । सत्रोत्कर्षः क्षेत्रयज्ञःपञ्चमार्गोऽतियोजनः । लिङ्गसंस्थानहैरम्बयज्ञा जाताश्चजानुनि । एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः! ।यज्ञानां सततं लोकायैर्भाव्यन्तेऽधुनापि च । स्रुशस्यपोत्रात् संजाता नासिकायाः स्रुवोऽभवत् । अन्येस्रुक्स्रुवमेदा ये ते जाताः पोत्रनासयोः । ग्रीवा-भागेन तस्याभूत प्राग्वंशो मुनिसत्तमाः! । इष्टा-पूर्त्तं यजुर्धर्मा जाताः श्रवणरन्ध्रतः । दंष्ट्राभ्योह्यभवन्यूपाः कुशा रोमाणि चाभवन् । उद्गाता चतथाध्वर्य्युर्होता समिध एव च । अग्रदक्षिणवामाङ्गपश्चात्पादेषु सङ्गताः । पुरोडाशाः सचरवो जातामस्तिष्कसञ्चयात् । कर्षूर्नेत्रयुगाज्जाता यज्ञकेतु-स्तथा खुरात् । मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजा-यत । तोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः ।यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च । तदात्मायज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः । एवं यावन्तियज्ञानां भाण्डानि च हवींषि च । तानि यज्ञवराहस्यशरीरादेव चाभवन् । एवं यज्ञवराहस्य शरीरं यज्ञता-मगात् । यज्ञरूपेणसकलमाप्यायितुमिदं जगत् ।”
वराहः, पुं, (वरान् आहन्ति इति दुर्गः ।कृत्० ४ । ३ । ४९ । हन् + डः ।) पशु-विशेषः । वरा इति भाषा । तत्पर्य्यायः ।शूकरः २ घृष्टिः ३ कोलः ४ पोत्री ५ किरिः ६किटिः ७ द्रंष्ट्री ८ घोणी ९ स्तब्घरोघ्ना १०क्रोडः ११ भूदारः १२ । इत्यमरः ॥ किरः १३मुस्तादः १४ मुखलाङ्गूलः १५ । इति जटा-धरः ॥ स्थूलनासिकः १६ दन्तायुधः १७ वक्र-वक्त्रः १८ दीर्घतरः १९ आखनिकः २०भूक्षित् २१ बहुसूः २२ । इति शब्दरत्ना-वली ॥ अस्य मांसस्य गुणाः । वृष्यत्वम् ।वातघ्नत्वम् । बलवर्द्धनत्वञ्च । इति राजवल्लभः ॥बद्धमूत्रत्वम् । विरूक्षणत्वञ्च । इति तत्रैवपाठान्तरम् । अन्यत् शूकरशब्दे द्रष्टव्यम् ॥ * ॥तन्मांसं विष्णवे न देयम् । यथा । “नाभक्ष्यंनैवेद्यार्थे भक्ष्येष्वजामहिषीक्षीरं वर्ज्जयेत् ।पञ्चनखमत्स्यवराहमांसानि चेति ।” इत्याह्रिक-तत्त्वधृतविष्णुसूत्रम् ॥ * ॥ वराहमांसं भुक्त्वाविष्णुपूजादिनिषेधो यथा, --वराह उवाच ।“भुक्त्वा वाराहमांसन्तु यो वै मामुपसर्पति ।पतनं तस्य वक्ष्यामि यथा भवति सुन्दरि ! ॥वराहो दश वर्षाणि भूत्वा तु चरते वने ।व्याधो भूत्वा महाभागे समाः सप्त च सप्ततिः ॥कृमिर्भूत्वा समाः सप्त तिष्ठते तस्य पुष्कले ।अथोच्चैर्म्मूषिको भूत्वा वर्षाणाञ्च चतुर्द्दश ॥एकोनविंशवर्षाणि यातुधानश्च जायते ।शल्लकश्चाष्टवर्षाणि जायते भवने बहु ॥व्याघ्रस्त्रिं शतिवर्षाणि जायते पिशिताशनः ।एष संसारिताङ्गत्वा वाराहामिषभक्षकः ॥जायते विपुले सिद्धे कुले भागवतस्तथा ।हृषीकेशवचः श्रुत्वा सर्व्वसम्पूर्णलक्षणम् ॥शिरसा चाञ्जलिं कृत्वा वाक्यञ्चेदमुवाच ह ।एतन्मे परमं गुह्यं तव भक्तसुखावहम् ।वाराहमांसभक्षास्तु येन मुच्यन्ति किल्वि-षात् ॥वाराह उवाच ।तरन्ति मानवा येन तिर्य्यक्संसारसागरात् ।गोमयेन दिनं पञ्च कणाहारेण सप्त वै ॥पानीयन्तु ततो भुक्त्वा तिष्ठेत् सप्तदिनं ततः ।अक्षारलषणं सप्त शक्तुभिश्च तथा त्रयः ॥तिलभक्षो दिनान् सप्त सप्त पाषाणभक्षकः ।पयो भुक्त्वा दिनं सप्त कारयेच्छुद्धिमात्मनः ॥शान्तदान्तपराः कृत्वा अहङ्कारविवर्ज्जिताः ।दिनान्येकोनपञ्चाशच्चरेत कृतनिश्चयः ॥प्रमुक्तः सर्व्वपापेभ्यः ससंज्ञो विगतज्वरः ।कृत्वा तु मम कर्म्माणि मम लोकाय गच्छति ॥”इति वाराहमांसभक्षणापराधप्रायश्चित्तम् ।इति वाराहपुराणम् ॥ * ॥वन्यवराहमांसं श्राद्धादौ विहितम् । यथाअश्नन्तीत्यनुवृत्तौ हारीतः । महारण्ववासि-नश्च वराहांस्तथेति । एवञ्च विवदन्ते अग्रा-म्यशूकरांश्चेति वशिष्ठोक्तं श्वेताश्वेतया व्यव-स्थितम् । कल्पतरुस्तु । श्राद्धे नियुक्तानि युक्त-तयेति । विष्णूपासकस्य सर्व्वथा निषेधः । यथावाराहे भगवद्वाक्यम् ।“भुक्त्वा वाराहमांसन्तु यस्तु मामुपसर्पति ।वराहो दशवर्षाणि भूत्वा वै चरते वने ॥”इत्येकादशीतत्त्वम् ॥ * ॥याज्ञवल्क्यः ।“हविष्यान्नेन वै मासं पायसेन च वत्सरम् ।मास्त्यहारिणकौरभ्रशाकुनिच्छानपार्षतैः ॥ऐणरौरववाराहशशैर्मांसैर्यथाक्रमम् ।मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥”इति श्राद्धतत्त्वम् ॥ * ॥विष्णोरवतारविशेषः । यथा, --सायम्भुव उवाच ।“कुत्र प्रजाः स्थास्यन्ति पृथिवी तावत् प्रलया-र्णवे मग्ना तस्या उद्धरणे यत्नं कुरु । इति श्रुत्वाब्रह्मा भगवन्तं ध्यातवान् । ध्यायतस्तस्य नासाविवरात् अङ्गुष्ठप्रमाणो वराहपोतो निरगात् ।स च आकाशस्थः सन् क्षणमात्रेण पर्व्वतोपमोबभूव ।  तं विष्णुं मत्वा ब्रह्मा तुष्टाव । स चतेन स्तुतः प्रलयार्णवजलमध्ये प्रविश्य दन्ताग्रेणपृथ्वीमुद्धृत्य निजधारणशक्त्या संस्थाप्य अन्त-र्हितो बभूव । ततः पृथिव्यां राजा सायम्भुव-मनुरासीत् ।” इति श्रीभागवतमतम् ॥ * ॥ तद-वतारकर्त्तृकहिरण्याक्षवधो यथा, --“वराहपर्व्वतो नाम यः पुरा हरिनिर्म्मितः ।स एव भूतो भगवानाजगामासुरान्तिकम् ॥ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् ।सहस्रारं ततश्चक्रं सूर्य्यवह्रिसमप्रभम् ॥यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्म्मणाम् ॥विश्वे यस्य प्रसादेन सवनस्था दिवौकसः ।आज्यं महर्षिभिर्द्दत्तमश्नुवन्ति सुधाहुतम् ॥ततो दैत्यद्रवकरं पुराणं शङ्खमुत्तमम् ।वक्त्रेण दध्मौ वेगेन विक्षिपन् दैत्यजीवितम् ॥ततः संरक्तनयनो हिरण्याक्षो महासुरः ।कोऽयन्त्विति वदन् रोषान्नारायणमुदैक्षत ॥वाराहरूपिणं देवं स्थितं पुरुषविग्रहम् ।शङ्खचक्रोद्यतकरं देवानामार्त्तिनाशनम् ॥रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।सूर्य्याचन्द्रमसोर्मध्ये पौर्णमास्यामिवाम्बुदः ॥ततो हिरण्याक्षमुखाश्च सर्व्वेसमाद्रवन् दैत्यगणाः सुरेशम् ।निहन्तुकामाः सहसा वराहंगृहीतशस्त्रा बलपूर्णदर्पाः ॥तैर्व्वध्यमानोऽतिशयेन शस्त्रै-र्दैत्यासुरैर्दानवपुङ्गवैश्च ।नासौ चचालासुरवृन्द हा वैमेघैः सुवृष्टा इव मन्दराद्रिः ॥दैत्यस्ततोऽसौ नृवराहमाहवेनिपातयामास रुषा ज्वलन्तीम् ।शक्तिं यथा विद्युतमाशु कुञ्जेप्रवर्षमाणोऽपि गिरिं सुमेघः ॥स हन्यमानो गदयाप्रमेयःप्रोवाच दैत्यं नृवराहमूर्त्तिः ।प्रजापतेः सेतुमिमं निहत्यव्रजेच्च क्व स्वस्ति यथा सुरेन्द्रः ॥बलं समासाद्य परैरजेयंविनाशयिष्याम्यहमेवमाजौ ।दैत्यांस्त्वया साकमतो हि देवान्हृतस्वकीयान् सुनयोपपन्नान् ॥संस्थापयिष्यामि न संशयोऽत्रदैत्येन्द्रदर्पः क्व नु मत्ममीपे ॥एवं ब्रुवति वाक्यन्तु विष्णोर्वक्षस्यपातयत् ।स बाहुशतमुद्यम्य सर्व्वप्रहरणं रणे ॥दानवाश्चापि समरे मयतारपुरोगमाः ।उद्यतायुधनिस्त्रिंशाः सर्व्वे तं समुपाद्रवन् ॥स ताड्यमानोऽतिवलैर्दैत्यैः सन्नायुधोद्यतैः ।न चचाल वराहस्तु मैनाक इव पर्व्वतः ॥क्रोधसंरक्तनयनः शङ्खचक्रधरो हरिः ।व्यवर्द्धत स वेगेन व्याप्नुवन् सर्व्वतो दिशम् ॥तं जयायासुरेन्द्राणां वर्द्धमानं नभस्तले ।ऋषयः सह गन्धर्व्वैस्तुष्टुवुर्मधुसूदनम् ॥दीप्ताग्निसदृणं घोरं दर्शनीयसुदर्शनम् ।सुवर्णरेणुपर्य्यन्तं वज्रनाभं भयावहम् ॥मेदोऽस्थिमज्जारुधिरैः सिक्तं दानवसम्भवैः ।अद्वितीयं प्रहारैस्तु क्षुरपर्य्यन्तमण्डलम् ॥स्रग्दाममालाविततं कामगं कामरूपिणम् ।चक्रमुद्यम्य समरे वाराहः स्वेन तेजसा ॥चिच्छेद बाहूंश्चक्रेण हिरण्याक्षस्य कं तथा ॥स छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।कवन्धवत्स्थितः संख्ये विशाख इव पादपः ॥ततः स्थितस्यैव शिरस्तस्य भूमावपातयत् ।हिरण्मयं रुक्मचित्रं मेरोः शृङ्गमिवोत्तमम् ॥हिरण्याक्षे हते दैत्या ये शेषाश्चैव दानवाः ।सर्व्वे तस्य भयात् त्रस्ता जग्मुरार्त्ता दिशोदश ॥”इति वह्रिपुराणम् ॥अथ राहावतारकारणम् । शरभरूपिमहा-देवकर्त्तृकतच्छरीरनाशश्च ।“त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा ।अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः ॥तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता ।ततो वराहरूपेण निमग्नां पृथिवीं जले ।मग्नां समुद्दधाराशु न्यधात् तत्सलिलोपरि ॥वराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् ।वाराह्या सह रेमे स पृथिव्या चारुरूपया ॥स तया ममाणस्तु सुचिरं पर्व्वतोत्तमे ।नावाप तोयं लोकेशः पोत्री परमकामुकः ॥पृथिव्याः पोत्रिरूपाया रमयन्त्यास्ततः सुताः ।त्रयो जाता द्बिजश्रेष्ठास्तेषां नामानि वै शृणु ॥दुर्वृत्तः कनको घोरः सर्व्व एव महाबलाः ।स तैः पुत्त्रैः परिवृतो वाराहो भार्य्यया स्वया ॥रममाणस्तदा कायत्यागं नैवागणद्धिया ।इतस्ततश्च शिशुभिः क्रीडद्भिः पोत्रिभिस्तदा ॥जगन्ति तत्र भग्नानि नदीः कल्पतरूंस्तथा ।त्तो देवगणाः सर्व्वे सहिता देवयोनिभिः ॥शक्रेण सहिता मन्त्रं चक्रुः सम्यक् जगद्धितम् ॥ततो निश्चित्य ते सर्व्वे शक्राद्या मुनिभिः सह ।शरण्यं शरणं जग्मुर्नारायणमजं विभुम् ॥तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् ।प्रणम्य सर्व्वे त्रिदशास्तुष्टुवुर्गरुडध्वजम् ॥देवा ऊचुः ।नमस्ते देवदेवेश ! जगत्कारणकारण ।कालस्वरूपिन् भगवन् प्रधानपुरुषात्मक ॥इति स्तुतो देवदेवो भूतभावनभावनः ।सेन्द्रैर्देवगणैरूचे तान् सर्व्वान् मेघनिस्वनः ॥श्रीभगवानुवाच ।यदर्थमागता यूयं यद्वो भयमुपस्थितम् ।यत्र यद्वा मया कार्य्यं तद्देवास्तूर्णमुच्यताम् ॥देवा ऊचुः ।शीर्य्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः ।लोकाश्च सर्व्वे संक्षुब्धा नाप्नुवन्त्युपशान्तिताम् ॥इति तेषां निगदतां श्रुत्वा वाक्यं जनार्द्दनः ।उवाच शङ्करं देवं ब्रह्माणञ्च विशेषतः ॥यत्कृते देवताः सर्व्वाः प्रजाश्च सकला इमाः ।प्राप्नुवन्ति महद्दुःखं शीर्य्यते सकलं जगत् ॥वाराहं तदहं कायं त्यक्तुमिच्छामि शङ्कर ।निदेशशक्तं तत् त्यक्तुं स्वेच्छया नहि शक्यते ॥त्वं त्याजयस्व तत् कायं यत्रात्मा शङ्कराधुना ।त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः ॥आप्यायन्तु तदा देवाः शङ्करो हन्तु पोत्रिणम् ।रजस्वलायाः संसर्गात् विप्राणां मारणात् तथा ॥कायः पापकरो भूतस्तं त्यक्तुं मुह्यतेऽधुना ।प्रायश्चित्तैरुपेतैर्यः प्रायश्चित्तमहं ततः ।चरिष्यामि तदर्थं मे तनुर्यत्नेन पात्यताम् ॥प्रजा पाल्या मम सदा या हि सीदति नित्यशः ।मत्कृते प्रत्यहं तस्मात् त्यक्ष्ये कायं प्रजाकृते ॥श्रीमार्कण्डेय उवाच ।इत्युक्तौ वासुदेवेन तदा च ब्रह्मशङ्करौ ।त्वया यथोक्तं तत् कार्य्यमिति गोविन्दमूचतुः ॥वासुदेवोऽपि तान् सर्व्वान् विसृज्य त्रिदशां-स्तदा ।वाराहं तेजसा हर्त्तुं स्वयं ध्यानपरोऽभवत् ॥शनैः शनैर्यदा तेज आहरत्येष माधवः ।तदा देहन्तु वाराहं सत्त्वहीनं व्यजायत ॥ब्रह्माद्यास्त्रिदशाः सर्व्वे महादेवमुमापतिम् ।अनुजग्मुस्तथा तेज आधातुं स्मरनाशने ॥ततः सर्व्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे ।आदधे तेन बलवान् सोऽतीव समजायत ॥ततः शरभरूपी स तत्क्षणाद्गिरिशोऽभवत् ।ऊर्द्धाधोभावतश्चाष्टपादयुक्तः सुभैरवः ॥द्विलक्षयोजनोच्छ्रायः सार्द्धलक्षैकविस्तृतः ॥ऊर्द्धं वराहकायस्तु लक्षयोजनविस्तृतः ॥लक्षार्द्धविस्तृतः पार्श्वे वर्द्धमानस्तदाभवत् ।तमायान्तं ततो दृष्ट्वा क्रोधाद्धावन्तमञ्जसा ॥मुवृत्तः कनको घोर आसेदुः क्रोधमूर्च्छिताः ।उच्चिक्षिपुस्तं युगपत् पोत्रघातैर्महाबलाः ॥ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः ।भित्त्वा वपुर्वराहस्य पातयाभास तज्जले ॥तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा ।घोरञ्च कण्ठदेशेषु भित्त्वा भित्त्वा जघान ह ॥त्यक्तप्राणास्तु ते सर्व्वे पेतुस्तोये महार्णवे ।जलशब्दं वितन्वानाः कालानलसमर्च्चिषः ॥पतितेषु वराहेषु ब्रह्मा विष्णुर्हरस्तथा ।सृष्ट्यर्थं चिन्तयामासुः पुनरेव समागताः ॥”इति कालिकापुराणीयाष्टाविंशत्यूनत्रिंशाध्या-यात् सङ्कलितः ॥ * ॥ विष्णुः । मानभेदः ।पर्व्वतभेदः । मुस्ता । इति मेदिनी । हे, २२ ॥(पर्व्वतार्थे उदाहरणम् । यथा, महाभारते ।२ । २१ । २ ।“वैहारो विपुलः शैलो वराहो वृषभस्तथा ।तथा ऋषिगिरिस्तात भाश्चैत्यकपञ्चमाः ॥”)शिशुमारः । वाराहीकन्दः । इति राज-निर्घण्टः ॥ अष्टादशद्बीपान्तर्गतक्षुद्रद्वीपविशेषः ।यथा, --““गन्धर्ष्वो वरुणः सौम्यो वराहः कङ्क एव च ।कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा ॥चन्द्रेन्द्रमलयाः शङ्खयवाङ्गकगभस्तिमान् ।ताम्राकुश्च कुमारी च तत्र द्वीपाः दशाष्टभिः ॥”इति शब्दमाला ॥(कृष्णपिण्डीरः । तत्पर्य्यायो यथा, --“वराहः कृष्णपिण्डीरः कृष्णपिण्डीतकस्तु सः ॥”इति वैद्यकरत्नमालायाम् ॥)

https://sa.wikisource.org/wiki/शब्दकल्पद्रुमः

(Griffith translation) RV 6.17.11 He dressed a hundred buffaloes, O Indra, for thee whom all accordant Maruts strengthen.
He, Pusan Visnu, poured forth three great vessels to him, the juice that cheers, that slaughters Vrtra.

Narayan Aiyangar provides the following translationt to RV 1.61.7, RV 6.17.11 and RV 8.66.10:


...

...
...
Source:  Aiyangar Narayan (1987). Essays On Indo-Aryan Mythology. Asian Educational Services. pp.183-188 


Aiyangar Narayan (1987). Essays On Indo-Aryan Mythology. Asian Educational Services. pp. 187–211.

 































Viewing all articles
Browse latest Browse all 11160

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>