http://tinyurl.com/y2wwv358
--अ-क्षर is a word in Indus Script Cipher mlecchita vikalpa (mentioned by Vātsyāyana as one of the 64 fine arts learnt by youth), can be called अ-क्षर-संस्थानम्[अक्षराणां संस्थानं यत्र] arrangement of letters, writing, alphabet'.
The cognate word is ākhar ʻ any small marks or lines ʼ in Nepali.The semantics match with the purport of the hieroglyphs/hypertexts of field symbols and 'signs' on Indus Script Corpora which now consist of over 8000 inscriptions. The key ākhar 'orthographic shape' which is read rebus both for the pictograph and also for the rebus metalwork, wealth-accounting ledger entry word or expression. Hence, the Indus Script Cipher is composed NOT of syllables but words. So,the Indus Script can be called logo-semantic. For example, the standard device part can be called sangada 'lathe' and also rebus sangada 'combination of parts' rebus jangad 'invoiced on approval basis' Sسنګر sangar, s.m. (2nd) A breastwork of stones, etc., erected to close a pass or road; lines, entrenchments. Pl. سنګرونه sangarūnah. See باره (Pashto) This evokes a citadel part of a Sarasvati Civilization which is fortified with stone or brick ramparts or entrenchments. Another part of the standard device is a portable gold furnace which is called kampa ṭṭa read rebus kampaṭṭa 'mint, coiner, coinage'.
अ-क्षर n. a letter ([m. रामतापनीय-उपनिषद्]); mfn. imperishable; unalterable;a syllable; the syllable ओम् (मनु-स्मृति); a vowel, a sound, a word, n. an indelible mark incised on metal or stone; n. water RV. i , 34 , 4 and i , 164 , 42; N. of a सामन् (आर्षेय-ब्राह्मण)(Monier-Williams)
akṣára ʻ indestructible ʼ, n. ʻ word, syllable ʼ RV., ʻ letter of the devanāgarī syllabary ʼ; -- cf. ákṣarā -- f. ʻ word, speech ʼ RV. [kṣará -- ]Pa. akkhara -- ʻ lasting ʼ, n. pl. ʻ syllables, words ʼ; Pk. akkhara -- m.n. ʻ written syllable ʼ; K. achur, pl. -- ar m. ʻ letter of the alphabet ʼ, S. akharu m., L. P. WPah. bhiḍ. akkhar m.; Ku. ã̄khar ʻ letter ʼ, pl. ʻ writing ʼ; N. ākhar ʻ any small marks or lines ʼ; A. ākhar ʻ letter of the alphabet ʼ, B. ākhar, ã̄khar, Or. ākhara, OMth. ã̄khara, Mth. ākhar, OAw. ākhara; H. ākhar m. ʻ letter ʼ, ã̄khar m. ʻ mystical formula or spell ʼ; Si. akura, akara ʻ letter ʼ.
nirakṣara -- , sākṣara -- .Addenda: akṣára -- : WPah.kṭg. ákkhər m. ʻ letter of the alphabet ʼ, ɔ́kkhər m. (X ɔkśər ← Sk.), Garh. ākhar.(CDIAL 38)
akṣara अक्षर a. [न क्षरतीति; क्षर् चलने अच्-न. त.] 1 Imperishable, indestructible, undecaying, epithet of the Supreme as well as the Individual soul; यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् Ku.3.5; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो$क्षर उच्यते Bg.15.16. यस्मात्क्षरमतीतो$हमक्षरादपि चोत्तमः । अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18; the unconcerned (Spirit); अक्षरं ब्रह्म परमभ् Bg.8.3. -2 Fixed, firm, unalterable. -रः 1 Śiva. -2 Viṣṇu. -3 A sword. -रा Sound, word, speech (Ved.). -रम् [अश्-सरः Uṇ.3.7, अशेः सरः; अश्नुते व्याप्नोति वेदादिशास्त्राणि.] 1 (a) A letter of the alphabet; अक्षराणामकारो$स्मि Bg.1.33; मुद्राक्षराणि, मधुर˚, त्र्यक्षर &c. (b) a syllable; एकाक्षरं परं ब्रह्म Ms.2.83 the monosyllable; गिरामस्म्येकमक्षरम् Bg.1.25, Ms. 2.78,84,125 (sacred syllable). Hence (c) a word or words, speech collectively; प्रतिषेधाक्षरविक्लवाभिरामम् Ś.3.24; अहो संदापनान्यक्षराणि U.4; भर्तुरेतानि प्रणयमयान्यक्षराणि M.3 words; ब्राह्मणसंक्रमिताक्षरेण पितामहेन V.3; अक्षंर वर्णनिर्माणं वर्णमप्यक्षरं विदुः । अक्षरं न क्षरं विद्यादश्नोतेर्वा सरो$क्षरम् ॥ -2 A document (letter &c.), sacred writing; writing in general (in pl.); तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि च Pt.3.93; तत्रभवत्या अक्षराणि विसृष्टानि स्युः V.2. -3 The highest deity or Godhead, the indestructible spirit, Brahman (परमब्रह्मन्, मूलकारणम्); अक्षरं ब्रह्म परमम् Bg.8.3; कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 3.15; यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् Chān. Up. -4 Religious austerity, penance. -5 Sacrifice. -6 Water. ततः क्षरति अक्षरम् Rv. 1.164.42. -7 The sky. -8 Final beatitude, emancipation from further transmigration. -9 Continuance, permanence. -1 Right, justice (Ved. in these two senses). -11 N. of a plant, Achyranthes Aspera. (अपामार्ग Mar. अघाडा.) -12 A measure of time, equal to one-fifth of a Kāṣṭhā. -Comp -अक्षरः a kind of religious meditation; Kāraṇḍavyūha (Metrical recension) -अङ्गम् 1. a part of a syllable. -2. alphabet. -अर्थः [ष. त.] meaning (of words); किं तावत् गीत्या अवगतो$क्षरार्थः Ś.5. -च (ञ्चुं) ञ्चुः -ञ्चणः, -नः [अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर -चणप् or चु (ञ्चुं) ञ्चुप् तेन वित्तश्चुञ्चुप् चणपौ; P. V. 2.26.] a scribe, writer, copyist; so ˚जीवकः, -जीवी, अक्षरेण जीवति; जीव् णिनि or ण्वुल्; also ˚जीविकः. -च्युतकम् [अक्षरं च्युतं लुप्तं यत्र; ब कप्] getting out a different meaning by the omission of a letter (e. g. कुर्वन् दिवाकरश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनयोः करेणुः प्रसरत्यसौ where another meaning may be got by omitting क in करेणुः i. e. by taking रेणुः). -छन्दस् n. -वृत्तम् a metre regulated by the number of syllables it contains; छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ unshaken resolve, resolute (अक्षरं निश्चलं छन्दो$भिप्रायो यस्य); -जननी, -तूलिका [अक्षराणां जननीव; तल्लिपिलेखानां तूलिकेव वा साधनत्वात्] a reed or pen. -जीवकः or -जीविन् m. 'One who lives by writing', a scribe. -(वि) न्यासः [ष. त. भावे घञ्] 1 writing, arrangement of letters; भूर्जपत्रगतो ˚सः V.2. -2 the alphabet. -3 scripture. -4 हृदयाद्याधारस्पर्शपूर्वकं तदक्षराणां स्मरणोच्चारणरूपस्तन्त्रप्रसिद्धो वर्णन्यासः पङ्क्ति a. 1. having 5 syllables (पङ्क्ति = Gr. pentas-five) सु मत् पद् वग दे इत्येष वै यज्ञो$क्षरपङ्क्तिः Ait. Br. (तान्येतान्यक्षराणि होतृज- पादौ प्रयोक्तव्यानि). -2 N. of a metre of four lines (द्विपदा विराज्) each having five syllables (one dactyl and one spondee). -भाज् a. having a share in the syllables (of a prayer ?). -भूमिका tablet; न्यस्ताक्षरामक्षरभूमिकायाम् R.18. 46. -मुखः [अक्षराणि तन्मयानि शास्त्राणि वा मुखे यस्य] a scholar, student. -खम् [ष. त.] the beginning of the alphabet; the letter अ. -मुष्टिका 'finger-speech', speaking by means of finger-signs. -वर्जित a. unlettered, illiterate, not knowing how to read or write. a. of an epithet of परमात्मन्. -व्यक्तिः f. [ष. त.] distinct articulation of syllables. -शिक्षा [ष. त.] the science of (mystic) syllables; theory of ब्रह्म (ब्रह्मतत्त्व); मह्यं ˚क्षां विधाय Dk.11. -संस्थानम्[अक्षराणां संस्थानं यत्र] arrangement of letters, writing, alphabet. (Apte)
--अ-क्षर is a word in Indus Script Cipher mlecchita vikalpa (mentioned by Vātsyāyana as one of the 64 fine arts learnt by youth), can be called अ-क्षर-संस्थानम्[अक्षराणां संस्थानं यत्र] arrangement of letters, writing, alphabet'.
The cognate word is ākhar ʻ any small marks or lines ʼ in Nepali.The semantics match with the purport of the hieroglyphs/hypertexts of field symbols and 'signs' on Indus Script Corpora which now consist of over 8000 inscriptions. The key ākhar 'orthographic shape' which is read rebus both for the pictograph and also for the rebus metalwork, wealth-accounting ledger entry word or expression. Hence, the Indus Script Cipher is composed NOT of syllables but words. So,the Indus Script can be called logo-semantic. For example, the standard device part can be called sangada 'lathe' and also rebus sangada 'combination of parts' rebus jangad 'invoiced on approval basis' S
अ-क्षर n. a letter ([m. रामतापनीय-उपनिषद्]); mfn. imperishable; unalterable;a syllable; the syllable ओम् (मनु-स्मृति); a vowel, a sound, a word, n. an indelible mark incised on metal or stone; n. water RV. i , 34 , 4 and i , 164 , 42; N. of a सामन् (आर्षेय-ब्राह्मण)(Monier-Williams)
akṣára ʻ indestructible ʼ, n. ʻ word, syllable ʼ RV., ʻ letter of the devanāgarī syllabary ʼ; -- cf. ákṣarā -- f. ʻ word, speech ʼ RV. [
akṣara अक्षर a. [न क्षरतीति; क्षर् चलने अच्-न. त.] 1 Imperishable, indestructible, undecaying, epithet of the Supreme as well as the Individual soul; यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् Ku.3.5; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो$क्षर उच्यते Bg.15.16. यस्मात्क्षरमतीतो$हमक्षरादपि चोत्तमः । अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18; the unconcerned (Spirit); अक्षरं ब्रह्म परमभ् Bg.8.3. -2 Fixed, firm, unalterable. -रः 1 Śiva. -2 Viṣṇu. -3 A sword. -रा Sound, word, speech (Ved.). -रम् [अश्-सरः Uṇ.3.7, अशेः सरः; अश्नुते व्याप्नोति वेदादिशास्त्राणि.] 1 (a) A letter of the alphabet; अक्षराणामकारो$स्मि Bg.1.33; मुद्राक्षराणि, मधुर˚, त्र्यक्षर &c. (b) a syllable; एकाक्षरं परं ब्रह्म Ms.2.83 the monosyllable; गिरामस्म्येकमक्षरम् Bg.1.25, Ms. 2.78,84,125 (sacred syllable). Hence (c) a word or words, speech collectively; प्रतिषेधाक्षरविक्लवाभिरामम् Ś.3.24; अहो संदापनान्यक्षराणि U.4; भर्तुरेतानि प्रणयमयान्यक्षराणि M.3 words; ब्राह्मणसंक्रमिताक्षरेण पितामहेन V.3; अक्षंर वर्णनिर्माणं वर्णमप्यक्षरं विदुः । अक्षरं न क्षरं विद्यादश्नोतेर्वा सरो$क्षरम् ॥ -2 A document (letter &c.), sacred writing; writing in general (in pl.); तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि च Pt.3.93; तत्रभवत्या अक्षराणि विसृष्टानि स्युः V.2. -3 The highest deity or Godhead, the indestructible spirit, Brahman (परमब्रह्मन्, मूलकारणम्); अक्षरं ब्रह्म परमम् Bg.8.3; कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 3.15; यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् Chān. Up. -4 Religious austerity, penance. -5 Sacrifice. -6 Water. ततः क्षरति अक्षरम् Rv. 1.164.42. -7 The sky. -8 Final beatitude, emancipation from further transmigration. -9 Continuance, permanence. -1 Right, justice (Ved. in these two senses). -11 N. of a plant, Achyranthes Aspera. (अपामार्ग Mar. अघाडा.) -12 A measure of time, equal to one-fifth of a Kāṣṭhā. -Comp -अक्षरः a kind of religious meditation; Kāraṇḍavyūha (Metrical recension) -अङ्गम् 1. a part of a syllable. -2. alphabet. -अर्थः [ष. त.] meaning (of words); किं तावत् गीत्या अवगतो$क्षरार्थः Ś.5. -च (ञ्चुं) ञ्चुः -ञ्चणः, -नः [अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर -चणप् or चु (ञ्चुं) ञ्चुप् तेन वित्तश्चुञ्चुप् चणपौ; P. V. 2.26.] a scribe, writer, copyist; so ˚जीवकः, -जीवी, अक्षरेण जीवति; जीव् णिनि or ण्वुल्; also ˚जीविकः. -च्युतकम् [अक्षरं च्युतं लुप्तं यत्र; ब कप्] getting out a different meaning by the omission of a letter (e. g. कुर्वन् दिवाकरश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनयोः करेणुः प्रसरत्यसौ where another meaning may be got by omitting क in करेणुः i. e. by taking रेणुः). -छन्दस् n. -वृत्तम् a metre regulated by the number of syllables it contains; छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ unshaken resolve, resolute (अक्षरं निश्चलं छन्दो$भिप्रायो यस्य); -जननी, -तूलिका [अक्षराणां जननीव; तल्लिपिलेखानां तूलिकेव वा साधनत्वात्] a reed or pen. -जीवकः or -जीविन् m. 'One who lives by writing', a scribe. -(वि) न्यासः [ष. त. भावे घञ्] 1 writing, arrangement of letters; भूर्जपत्रगतो ˚सः V.2. -2 the alphabet. -3 scripture. -4 हृदयाद्याधारस्पर्शपूर्वकं तदक्षराणां स्मरणोच्चारणरूपस्तन्त्रप्रसिद्धो वर्णन्यासः पङ्क्ति a. 1. having 5 syllables (पङ्क्ति = Gr. pentas-five) सु मत् पद् वग दे इत्येष वै यज्ञो$क्षरपङ्क्तिः Ait. Br. (तान्येतान्यक्षराणि होतृज- पादौ प्रयोक्तव्यानि). -2 N. of a metre of four lines (द्विपदा विराज्) each having five syllables (one dactyl and one spondee). -भाज् a. having a share in the syllables (of a prayer ?). -भूमिका tablet; न्यस्ताक्षरामक्षरभूमिकायाम् R.18. 46. -मुखः [अक्षराणि तन्मयानि शास्त्राणि वा मुखे यस्य] a scholar, student. -खम् [ष. त.] the beginning of the alphabet; the letter अ. -मुष्टिका 'finger-speech', speaking by means of finger-signs. -वर्जित a. unlettered, illiterate, not knowing how to read or write. a. of an epithet of परमात्मन्. -व्यक्तिः f. [ष. त.] distinct articulation of syllables. -शिक्षा [ष. त.] the science of (mystic) syllables; theory of ब्रह्म (ब्रह्मतत्त्व); मह्यं ˚क्षां विधाय Dk.11. -संस्थानम्[अक्षराणां संस्थानं यत्र] arrangement of letters, writing, alphabet. (Apte)
' |