Puruṣa sūktam is a divine, sacred, celestial metaphor rendered in chandas in veneration of sādhya साध्य celestial beings, treasures, children of सोम-सद्s गण-देवता.
Indus Script is a documentation of wealth-accounting ledgers rendered in rebus Meluhha expressions.
Both Puruṣa sūktam and Indus Script are documentaries, tributes to sādhya साध्य -- artisans and seafaring merchants of the civilization who created the wealth of a nation.
rebus: karṇika 'scribe; karṇaka 'steersman'; karṇi 'supercargo.
Thus supercargo of smelted metal products. kanda 'jar' rebus: kanda 'fire-altar
m1656 Mohenjodro Pectoral. The body of the young bull has the pictograph signified on the body. Arka flipped vertically and signified on the body of the young bull on pectoral, as shown below. The young bull signifies Hieroglyph: kõda 'young bull-calf'. Rebus: kundaṇa 'fine gold'; kār-kund 'manager'.
The overflowing pot atop the one-horned young bull is an Indus Script hypertext. The rebus reading in Meluhha of the overflowing pot is:
lokhaṇḍa 'metal tools, pots and pans, metalware' (Marathi) The expression is composed of two words: '(pot etc.) to overflow' and 'water'. The rebus readings are:
1. (B) {V} ``(pot, etc.) to ^overflow''. See `to be left over'. @B24310. #20851. Re(B) {V} ``(pot, etc.) to ^overflow''. See `to be left over'. (Munda ) Rebus: loh ‘copper’ (Hindi)
. காண்டம்² kāṇṭam, n. < kāṇḍa. 1. Water; sacred water; நீர். துருத்திவா யதுக்கிய குங்குமக் காண்டமும் (கல்லா. 49, 16). Rebus: khāṇḍā ‘metal tools, pots and pans’ (Marathi).
Thus, the overflowing pot is a hypertext to signify metal tools, pots and pans of copper, made by .the young bull kār-kunda 'manager' who works as an artisan with the metallurgical competence of 'lapidary, goldsmith, turner' in mint.
कोंद kōnda 'young bull' rebus: कोंद kōnda 'engraver, turner' kundana 'fine gold'
kamatamu 'portable gold furnace' rebus: కమటము 'a man of the goldsmith caste'.
kunda 'lathe' rebus: kunda'treasure of Kubera'


karaṇa, 'dance postures signify karaṇa 'scribe'

पुरुषसूक्त न० परमपुरुषप्रतिपादकम् सूक्तम् । ऋ० १०९० पठितेसहस्रशीर्षेत्यादिके षोड़शर्चात्मके सूक्तमेदे ।
पुरुष--सू* क्त n. " the पुरुष hymn " , N. of RV. x , 90 (describing the Supreme Soul of the universe; पुरुष m. (mc. also प्/ऊर्° ; prob. fr. √ पॄ and connected with पुरु , पूरु ifc. f(आ). , rarely f(ई). ; cf. Pa1n2.4-i , 24) a man , male , human being (pl. people , mankind) RV. &c (Monier-Williams)puruṣḥ पुरुषः -वाहः 1 an epithet of Garuḍa. -2 an epithet of Kubera.
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् ।
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒ः पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ः सम्भृ॑तं पृषदा॒ज्यम् ।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒ः सामा॑नि जज्ञिरे ।
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒ः सूर्यो॑ अजायत ।
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
१०.९०.१
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्।
१०.९०.२
१०.९०.६
१०.९०.७
१०.९०.८
१०.९०.१२
१०.९०.१
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्।
१०.९०.२
१०.९०.६
१०.९०.७
१०.९०.८
१०.९०.१२
Griffith: RV X.90 HYMN XC. Purusa. 90
1. A THOUSAND heads hath Purusa, a thousand eyes, a thousand feet.
On every side pervading earth he fills a space ten fingers wide.
2 This Purusa is all that yet hath been and all that is to be;
The Lord of Immortality which waxes greater still by food.
3 So mighty is his greatness; yea, greater than this is Purusa.
All creatures are onefourth- of him, threefourths- eternal life in heaven.
4 With threefourths- Purusa went up: onefourth- of him again was here.
Thence he strode out to every side over what cats not and what cats.
5 From him Viraj was born; again Purusa from Viraj was born.
As soon as he was born he spread eastward and westward over the earth.
6 When Gods prepared the sacrifice with Purusa as their offering,
Its oil was spring, the holy gift was autumn; summer was the wood.
7 They balmed as victim on the grass Purusa born in earliest time.
With him the Deities and all Sadhyas and Rsis sacrificed.
8 From that great general sacrifice the dripping fat was gathered up.
He formed the creatures ofthe- air, and animals both wild and tame.
9 From that great general sacrifice Rcas and Samahymns- were born:
Therefrom were spells and charms produced; the Yajus had its birth from it.
10 From it were horses born, from it all cattle with two rows of teeth:
From it were generated kine, from it the goats and sheep were born.
11 When they divided Purusa how many portions did they make?
What do they call his mouth, his arms? What do they call his thighs and feet?
12 The Brahman was his mouth, of both his arms was the Rajanya made.
His thighs became the Vaisya, from his feet the Sudra was produced.
13 The Moon was gendered from his mind, and from his eye the Sun had birth;
Indra and Agni from his mouth were born, and Vayu from his breath.
14 Forth from his navel came midair- the sky was fashioned from his head
Earth from his feet, and from his car the regions. Thus they formed the worlds.
15 Seven fencingsticks- had he, thrice seven layers of fuel were prepared,
When the Gods, offering sacrifice, bound, as their victim, Purusa.
16 Gods, sacrificing, sacrificed the victim these were the earliest holy ordinances.
The Mighty Ones attained the height of heaven, there where the Sadhyas, Gods of old, are dwelling.
Wilson: 10.090.01 Purus.a, who has a thousand heads, a thousand eyes, a thousand feet, investing the earth in all directions, exceeds (it by a space) measuring ten fingers. [purus.a = embodied spirit; or, vira_j, the aggregate of all living beings, spirit embodied in the egg of Brahma_, i.e., the universal spirit animating all creation. Thousand = an infinite number; the human soul, extending from the navel, takes upits abode in the heart or the human breast; the supreme soul, having animated the universe, is present in man, either in a minute form or of definite dimensions].
10.090.02 Purus.a is verily all this (visible world), all that is, and all that is to be; he is also the lord of immortality; for he mounts beyond (his own condition) for the food (of living beings). [He mounts: lit., since he rises beyond by food; or, he is that which grows by nourishment; or, that which expands by nourshment; annena = pra_n.ina_m bhoghena_nnena nimittabhu_tena; "inasmuch as he assumes the condition of the world in order that sentient beings may enjoy the fruit of their acts (pra_n.ina_m karmaphalabhoga_ya), that is not his true nature": the supreme spirit, which in its own state is inert and undiscernible, becomes the visible world, that living beings may reap the fruit of their acts since they acquire moks.a or final liberation, the supreme spirit is the lord of immortality; anna = matter (Mun.d.aka Upanis.ad 1.8].
10.090.03 Such is his greatness; and Purus.a is greater even than this; all beings are one-fourth of him; his other three-fourths, (being) immortal, (abide) in heaven. [Such is his greatness: i.e., the greatness of Purus.a is as vast as the world of past, present, and future beings].
10.090.04 Three-fourths of Purus.a ascended; the other fourth that remained in this world proceeds repeatedly, and, diversified in various forms, went to all animate and inanimate creation. [Proceeds repeatedly: either in individuals by death and birth, or in the world by its temporary dissolution and renovation; sa_s'ana_nas'ane = those who eat and those who do not; i.e., the two classes of created things, those capable of enjoyment etc., as gods, men, animals, or incapable thereof, as mountains and rivers -- conscious and unconscious creation].
10.090.05 From him was born Vira_t. and from Vira_t. Purus.a; he, as soon as born, became manifested, and afterwards (created) the earth (and) then corporeal forms. [From him: tasma_t = from that one-fourth; or, from the a_dipurus.a; vira_t. purus.a: the first man, a_dipurus.ah; or, purus.ah = presiding male or spirit, life; the supreme spirit who by his delusion created the body of Vira_t., i.e., the egg of Brahma and entered into it in the form of life].
10.090.06 When the gods performed the sacrifice with Purus.a as the offering, then Spring was its ghi_, Summer the fuel, and Autumn the oblation. [Apparently a reference to an imaginary sacrifice (ma_nasam)].
10.090.07 They immolated as the victim upon the sacred grass Purus.a, born before (creation); with him the deities who were Sa_dhyas and those who were R.s.is sacrificed. [Sa_dhya = competent to create, i.e., Praja_pati and the rest].
10.090.08 From that victim, in whom the universal oblation was offered, the mixture of curds and butter was produced, (then) he made those animals over whom Va_yu presides, those that are wild, and those that are tame. [Va_yu: va_yuvyan: Taittiri_ya Bra_hman.a 3.2.1.3; or, who are governed by instinct].
10.090.09 From that victim, in whom the universal oblation was offered, the r.ccas and sa_mans were produced; from him the metres were born; from him the yajus. was born. [tasma_d yajn~a_t = from that simple portion surnamed the universal sacrifice, sarvahu_tah, meaning Purus.a as the world; yajn~a = yajn~asa_dhana, the material of sacrifice, i.e., the victim. Purus.a is the spiritual cause and effect of material creation; it is from him, not from the ideal or real sacrifice, that all things originate].
10.090.10 When they immolated Purus.a, into how many portions did they divide him? What was his mouth called, what his arms, what his thighs, what were his feet called?
10.090.11 His mouth became the Bra_hman.a, his arms became the Ra_janya, his thighs became the Vais'ya; the S'u_dra was born from his feet. [The Bra_hman.a was his mouth; the Ra_janya was made his arms; that which was the Vais'ya was his thighs; the S'U_dra sprang from his feet: Muir, Sanskrit Texts, vol. 1, p.9].
10.090.12 The moon was born from his mind; the sun was born from his eye; Indra and Agni were born from his mouth, Va_yu from his breath. [Or, air and breath proceeded from his ear and fire rose from his mouth: Yajus.].
10.090.14 From his navel came the firmament, from his head the heaven was produced, the earth from his feet, the quarters of space from his ear, so they constituted the world.
10.090.15 Seven were the enclosures of the sacrifice, thrice seven logs of fuel were prepared, when the gods, celebrating the rite, bound Purus.a as the victim. [Seven enclosures: sapta paridhayah = seven metres, ga-yatri_ etc., and also as meaning the shallow trenches, three of which were dug round the A_havani_ya fireplace, three round the northern altar, and the seven ideally dug round the sun to keep off evil spirits. paridhayah = moats; or, the seven oceans; thrice seven pieces of fuel = twelve months of the year, the five seasons, the three worlds and the sun; or the three classes of seven metres eaach: Taittiri_ya Sam.hita_ 5.1.10.3].
10.090.16 By sacrifice the gods worshipped (him who is also) the sacrifice; those were the first duties. Those great ones became partakers of the heaven where the ancient deities the Sa_dhyas abide.
साध्या ind. (for 1. » under साध्य्/अ) = साधुय्/आ TS. TBr. m. (pl.) " they that are to be propitiated " , N. of a class of celestial beings (belonging to the गण-देवता q.v. , sometimes mentioned in the वेद [see RV. x , 90 , 16] ; in the S3Br. their world is said to be above the sphere of the gods ; according to यास्क [ Nir. xii , 41] their locality is the भुवर्लोक or middle region between the earth and sun ; in Mn. i , 22 , the साध्यs are described as created after the gods with natures exquisitely refined , and in iii , 195 , as children of the सोम-सद्s , sons of विराज् ; in the पुराणs they are sons of साध्या , and their number is variously twelve or seventeen ; in the later mythology they seem to be superseded by the सिद्धs » सिद्ध; and their names are मनस्, मन्तृ, प्रा*ण, नर, पान, विनिर्भय, नय, दंश,
नारायण, वृष, प्रभु) RV. &c (Monier-Williams) sādhya साध्य a. [साध्-णिच्यत्] 1 To be effected or accomplished, to be brought about; साध्येसिद्धिर्विधीयताम् H.2. 15. -2 Feasible, practicable, attainable. -3 To be proved or demonstrated; आप्तवागनुमानाभ्यांसाध्यंत्वांप्रतिकाकथा R.1.28. -4 To be established or made good. -5 To be inferred or concluded; अनुमानंतदुक्तंयत्साध्य- साधनयोर्वचः K. P.1. -6 To be conquered or subdued, conquerable; सचत्वदेकेषुनिपातसाध्यः Ku.3.15; चतुर्योपाय- साध्येतुरिपौसान्त्वमपक्रिया Pt.3.27. -7 Curable. -8 To be killed or destroyed. -ध्यः 1 A particular class of celestial beings; साध्यानांचगणंसूक्ष्मम्Ms.1.22; विराट्- सुताःसोमसदःसाध्यानांपितरःस्मृताः Ms.3.195; Mb.1.1. 35. -2 A deity in general. -3 N. of a Mantra. - ध्यम् 1 Accomplishment, perfection. -2 The thing to be proved or established, the matter at issue. -3 (In logic) The predicate of a proposition, the major term in a syllogism; साध्येनिश्चितमन्वयेनघाटेतं ... &c.; यत्साध्यंस्वयमेवतुल्यमुभयोःपक्षेविरुद्धंचयत् Mu.5.1. -4 Silver. -Comp. -अभावः the absence of the major term. -ऋषिः an epithet of Śiva. -पक्षः the plaint in a law-suit. -व्यापक a. (in logic) invariably inherent in that which is to be proved. -समः an assertion identical with the point to be proved. -साधनम् effecting what has to be done. -सिद्धिः f. 1 accomplishment. -2 conclusion. ˚पादः judgment, decision.(Apte)
सायणभाष्यम्
‘सहस्रशीर्षा'इति षोडशर्चं षष्ठं सूक्तम् । नारायण नामर्षिरन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः ‘पुरुषाश्च परं किंचित् ' ( क. उ. ३. ११) इत्यादिश्रुतिषु प्रसिद्धः स देवता । तथा चानुक्रान्तं--- सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु'इति । गतो विनियोगः ।।
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥
सहस्रऽशीर्षा । पुरुषः । सहस्रऽअक्षः । सहस्रऽपात् ।
सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥ १ ॥
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा । सहस्रशब्दस्योपलक्षणत्वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च । “सः पुरुषः “भूमिं ब्रह्माण्डगोलकरूपां “विश्वतः सर्वतः “वृत्वा परिवेष्ट्य “दशाङ्गुलं दशाङ्गुलपरिमितं देशम् “अत्यतिष्ठत् अतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः॥
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च। भव्यम् ।
उत। अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ।। २ ॥
यत् “इदं वर्तमानं जगत् तत् “सर्वं “पुरुष “एव । यत् च “भूतम् अतीतं जगत् “यच्च “भव्यं भविष्यज्जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यमित्यभिप्रायः । "उत अपि च “अमृतत्वस्य देवत्वस्य अयम् “ईशानः स्वामी । “यत् यस्मात्कारणात् “अन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेन “अतिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्प्राणिनां कर्मफलभोगाथ जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः ॥
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
एतावान् । अस्य । महिमा । अतः । ज्यायान् । च। पुरुषः ।
पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ।। ३ ।।
अतीतानागतवर्तमानरूपं जगद्यावदस्ति “एतावान् सर्वोऽपि “अस्य पुरुषस्य “महिमा स्वकीयसामर्थ्यविशेषः। न तु तस्य वास्तवस्वरूपम् । वास्तवस्तु "पुरुषः अतः महिम्नोऽपि “ज्यायान् अतिशयेनाधिकः । एतच्चोभयं स्पष्टीक्रियते । “अस्य पुरुषस्य “विश्वा सर्वाणि “भूतानि कालत्रयवर्तीनि प्राणिजातानि “पादः चतुर्थोंऽशः। “अस्य पुरुषस्य अवशिष्टं “त्रिपात् स्वरूपम् “अमृतं विनाशरहितं सत् “दिवि द्योतनात्मके स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. आ. ८.१; तै. उ. २.१ ) इत्याम्नातस्य परब्रह्मण इयत्ताभावात् पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥ ।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒ः पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥
त्रिऽपात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति ।
ततः । विष्वङ् । वि। अक्रामत् । साशनानशने इति । अभि ।। ४ ।।
योऽयं “त्रिपात् "पुरुषः संसाररहितो ब्रह्मस्वरूपः सोऽयम् “ऊर्ध्व “उदैत् अस्मादज्ञानकार्यात्संसाराद्बहिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान्। तस्य “अस्य सोऽयं “पादः लेशः सोऽयम् “इह मायायां “पुनः अभवत् सृष्टिसंहाराभ्यां पुनःपुनरागच्छति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तं---- विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' ( भ. गी. १०. ४२) इति । “ततः मायायामागत्यानन्तरं “विष्वङ् देवमनुष्यतिर्यगादिरूपेण विविधः सन् “व्यक्रामत् व्याप्तवान् । किं कृत्वा । “साशनानशने अभिलक्ष्य । साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातम् अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
तस्मात् । विऽराट्। अजायत । विऽराजः । अधि। पुरुषः ।।
सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥ ५ ॥
विष्वङ् व्यक्रामदिति यदुक्तं तदेवात्र प्रपञ्च्यते । “तस्मात् आदिपुरुषात् “विराट् ब्रह्माण्डदेहः “अजायत उत्पन्नः । विविधानि राजन्ते वस्तून्यत्रेति विराट् । “विराजोऽधि विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा “पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत । सोऽयं सर्ववेदान्तवेद्यः परमात्मा स्वयमेव स्वकीयया मायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् । एतच्चाथर्वणिका उत्तरतापनीये विस्पष्टमामनन्ति---- स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव' (नृ. ता. २. १, ९) इति । “स “जातः विराट् पुरुषः “अत्यरिच्यत अतिरिक्तोऽभूत् । विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् । “पश्चात् देवादिजीवभावादूर्ध्वं “भूमिं ससर्जेति शेषः । “अथो भूमिसृष्टेरनन्तरं तेषां जीवानां “पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥॥१७॥
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत ।
वसन्तः । अस्य । आसीत्। आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥ ६ ॥
“यत् यदा पूर्वोक्तक्रमेणैव शरीरेषुत्पन्नेषु सत्सु "देवाः उत्तरसृष्टिसिद्धयर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन हविरन्तरसंभवात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य “पुरुषेण पुरुषाख्येन “हविषा मानसं यज्ञम् “अतन्वत अन्वतिष्ठन् तदानीम् “अस्य यज्ञस्य “वसन्तः वसन्तर्तुरेव “आज्यम् “आसीत् अभूत् । तमेवाज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं “ग्रीष्म “इध्मः आसीत्। तमेवेध्मत्वेन संकल्पितवन्त इत्यर्थः। तथा “शरद्धविः आसीत् । तामेव पुरोडाशादिहविष्ट्वेन संकल्पितवन्त इत्यर्थः । पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्प इति द्रष्टव्यम् ॥
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥
तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः ।
तेन । देवाः । अयजन्त। साध्याः । ऋषयः । च। ये ॥ ७ ॥
यज्ञं यज्ञसाधनभूतं “तं पुरुषं पशुत्वभावनया यूपे बद्धं “बर्हिषि मानसे यज्ञे “प्रौक्षन् प्रोक्षितवन्तः । कीदृशमित्यत्राह। “अग्रतः सर्वसृष्टेः पूर्वं “पुरुषं “जातं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवोक्तं तस्माद्विराळजायत विराजो अधि पूरुषः'इति । तेन पुरुषरूपेण पशुना “देवा "अयजन्त । मानसयागं निष्पादितवन्त इत्यर्थः । के ते देवा इत्यत्राह। “साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः तदनुकूलाः “ऋषयः मन्त्रद्रष्टारः “च “ये सन्ति । ते सर्वेऽप्ययजन्तेत्यर्थः ॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ः सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
तस्मात् । यज्ञात् । सर्वऽहुतः । सम्ऽभृतम् । पृषत्ऽआज्यम् ।।
पशून् । तान् । चक्रे । वायव्यान् । आरण्यान्। ग्राम्याः । च । ये ॥ ८ ॥
“सर्वहुतः । सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । तादृशात् “तस्मात् पूर्वोक्तात् मानसात् "यज्ञात् “पृषदाज्यं दधिमिश्रमाज्यं “संभृतं संपादितम् । दधि चाज्यं चेत्येवमादिभोग्यजातं सर्वं संपादितमित्यर्थः । तथा “वायव्यान् वायुदेवताकाँल्लोकप्रसिद्धान् “आरण्यान् “पशून “चक्रे उत्पादितवान् । आरण्या हरिणादयः । तथा “ये “च “ग्राम्याः गवाश्वादयः तानपि चक्रे। पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं यजुर्ब्राह्मणे समाम्नायते-- वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः। वायव एवैनान्परिददाति ' ( तै. ब्रा. ३. २. १. ३) इति ।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒ः सामा॑नि जज्ञिरे ।
छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामनि । जज्ञिरे ।
छन्दांसि । जज्ञिरे । तस्मात् । यजुः । तस्मात् । अजायत ।। ९ ॥
"सर्वहुतः “तस्मात् पूर्वोक्तात् यज्ञात् “ऋचः “सामानि च जज्ञिरे उत्पन्नाः। “तस्मात् यज्ञात् “छन्दांसि गायत्र्यादीनि “जज्ञिरे। “तस्मात् यज्ञात् "यजुः अपि अजायत ॥
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
तस्मात् । अश्वाः । अजायन्त । ये । के। च । उभयादतः ।
गाव: । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अजावयः ॥ १० ॥
“तस्मात् पूर्वोक्ताद्यज्ञात् “अश्वा “अजायन्त उत्पन्नाः। तथा “ये "के “च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त। तथा “तस्मात् यज्ञात् "गावः च “जज्ञिरे । किंच “तस्मात् यज्ञात् "अजावयः च "जाताः ॥ ॥ १८ ॥
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥
यत् । पुरुषम् । वि । अदधुः । कतिधा। वि । अकल्पयन् ।।
मुखम् । किम् । अस्य । कौ । बाहू इति । कौ । ऊरू इति । पादौ । उच्येते इति ॥११॥
प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः “यत् यदा “पुरुषं विराड्रूपं “व्यदधुः संकल्पेनोत्पादितवन्तः तदानीं “कतिधा कतिभिः प्रकारैः “व्यकल्पयन् विविधं कल्पितवन्तः । “अस्य पुरुषस्य “मुखं “किम् आसीत्। “कौ “बाहू अभूताम् “का “ऊरू। कौ च “पादावुच्येते । प्रथमं सामान्यरूपः प्रश्नः पश्चात् मुखं किमित्यादिना विशेष विषयाः प्रश्नाः ॥
ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । कृतः ।
ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥ १२ ॥
इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति । “अस्य प्रजापतेः “ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः पुरुषः “मुखमासीत मुखादुत्पन्न इत्यर्थः । योऽयं “राजन्यः क्षत्रियत्वजातिमान् पुरुषः सः "बाहू “कृतः बाहुत्वेन निष्पादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत् तदानीम् अस्य प्रजापतेः “यत् यौ “ऊरू तद्रूपः"वैश्यः संपन्नः । ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य “पद्भ्यां पादाभ्यां "शूद्रः शूद्रत्वजातिमान् पुरुषः "अजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सप्तमकाण्डे ‘स मुखतस्त्रिवृतं निरमिमीत' (तै. सं. ७. १. १. ४ ) इत्यादौ विस्पष्टमाम्नाता। अतः प्रश्नोत्तरे उभे अपि तत्परतयैव योजनीये ॥
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒ः सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत ।
मुखात् । इन्द्रः । च। अग्निः । च। प्राणात् । वायुः । अजायत ॥ १३ ॥
यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । प्रजापतेः “मनसः सकाशाद् “चन्द्रमाः “जातः । “चक्षोः च चक्षुषः “सूर्यः अपि “अजायत । अस्य “मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य “प्राणाद्वायुरजायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒ः श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥
नाभ्यः । आसीत् । अन्तरिक्षम् । शीर्ष्णः । द्यौः । सम् । अवर्तत ।
पत्ऽभ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन् ॥ १४ ॥
यथा चन्द्रादीन् प्रजापतेर्मनःप्रभृतिभ्योऽकल्पयन तथा “अन्तरिक्षादीन् “लोकान् प्रजापतेः नाभ्यादिभ्यो देवाः “अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति । “नाभ्याः प्रजापतेर्नाभेः “अन्तरिक्षमासीत् । "शीर्ष्णः शिरसः “द्यौः “समवर्तत उत्पन्ना। अस्य “पद्भ्यां पादाभ्यां “भूमिः उत्पन्ना। अस्य “श्रोत्रात् "दिशः उत्पन्नाः ।।
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
सप्त । अस्य । आसन् । परिऽधयः । त्रिः । सप्त । सम्ऽइधः । कृताः ।
देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ॥ १५ ॥
“अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि “सप्त छन्दांसि परिधयः “आसन् । ऐष्टिकस्याहवनीयस्य त्रयः परिधय उत्तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते-- न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्ति' (तै. सं. २.६.६.३) इति । तत एत आदित्यसहिताः सप्त परिधयोऽत्र सप्त छन्दोरूपाः । तथा “समिधः “त्रिः सप्त त्रिगुणीकृतसप्तसंख्याकाः एकविंशतिः “कृताः । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ( तै. सं. ५.१.१०.३) इति श्रुताः पदार्था एकविंशतिदारुयुक्तेध्मत्वेन भाविताः। यत् यः पुरुषो वैराजोऽस्ति ते “पुरुषं "देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं तन्वानाः कुर्वाणाः पशुम् "अबध्नन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र ‘ यत्पुरुषेण हविषा'इत्युक्तम् ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
यज्ञेन । यज्ञम् । अयजन्त। देवाः । तानि । धर्माणि । प्रथमानि । आसन् ।
ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥ १६ ॥
पूर्व प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति । "देवाः प्रजापतिप्राणरूपाः "यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् "अयजन्त पूजितवन्तः । तस्मात्पूजनात “तानि प्रसिद्धानि “धर्माणि जगद्रूपविकाराणां धारकाणि "प्रथमानि मुख्यानि आसन् । एतावता सृष्टिप्रतिपादकसूक्तभागार्थः संगृहीतः । अथोपासनतत्फलानुवादकभागार्थः संगृह्यते । "यत्र यस्मिन् विराटप्राप्तिरूपे नाके "पूर्वे "साध्याः पुरातना विराडुपास्तिसाधकाः “देवाः "सन्ति तिष्ठन्ति तत् "नाकं विराट्प्राप्तिरूपं स्वर्ग “ते “महिमानः तदुपासका महात्मानः "सचन्त समवयन्ति प्राप्नुवन्ति ॥ ॥ १९ ॥ ॥ ७ ॥
[सम्पाद्यताम्]
टिप्पणी
वायुपुराणे अध्यायः १.७.५६ तः आरभ्य पुरुषसूक्तस्य विस्तृतव्याख्या उपलब्धमस्ति।
भागवतपुराणे ३.२६.२५ एवं लिङ्गपुराणे १.८८.२८ पुरुषशब्दस्य व्याख्यारूपेण समाधितः व्युत्थानस्य वर्णनमस्ति।
१०.९०.१
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम्।।
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्।
सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः ।।वायुपुराणम् १.५.२६।।
सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ भागवतपु. ३.२६.२५ ॥
अनुमानमस्ति यत् सहस्रसंख्या सामवेदस्य, शतसंख्या यजुर्वेदस्य एवं दशसंख्या ऋग्वेदस्य प्रतीकमस्ति। शौनकीयअथर्ववेद ४.६.१ अनुसारेण - ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ अतएव, दशशीर्षावस्थायां विषस्य अरसकरणं भवति। शतशीर्षावस्थायां ये प्राणाः रौद्राः सन्ति, तेषां शमनं भवति (शतरुद्रीयं)।
१०.९०.२
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति
१०.९०.६
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः
वराहपुराणे १८.२५ इध्मशब्दस्य निरुक्तिः विद्यते। ध्मा - प्रपूरणे, इ - आगति। काशकृत्स्न धातुकोशे ध्मा धातुः शब्दाग्नयोः संयोगे अस्ति, यथा शंखस्य ध्मानम्। वसन्तर्तौ इध्मस्य आवश्यकता नास्ति। वसन्तः समित्, सममिति अर्थे। अनेन कारणेन प्रपूर्णनस्य आवश्यकता नास्ति।
शरद्धविः। अस्मिन् संदर्भे तैत्तिरीयब्राह्मणस्य २.६.१९. अयं कथनं उल्लेखनीयमस्ति - वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिर्ऋतुनादित्याः । स्तोमे सप्तदशे स्तुतम् । वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविँश ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिँशेऽमृतँ स्तुतम् । सत्येन रेवतीः क्षत्त्रम् । हविरिन्द्रे वयो दधुः। अत्र न केवलं शारदेन, अपितु सर्वैः ऋतुभिः इन्द्राय हविःप्रदानस्य उल्लेखमस्ति। अतएव, शरद्ऋतोः वैशिष्ट्यानां विशद् अध्ययनस्य आवश्यकता अस्ति। वैदिकवाङ्मये सार्वत्रिकरूपेण शरदस्य लक्षणं बर्हिः अस्ति। देहे यः विद्योतनं, स्फूर्जनं अस्ति, तत् स्थानिकं नास्ति, अपितु तस्य विस्तारं बर्हिरिव सर्वत्रास्ति। अयं भक्त्याः पक्वावस्था अस्ति - श्रद्धा, अन्नाद्यं। वायुपुराणे ३०.७ वर्षाऋतोः संज्ञा जीवः अस्ति, शरदस्य सुधावन्त, हेमन्तस्य मन्युमन्त। अन्यत्र हेमन्तस्य लक्षणानि स्विष्टकृत्, स्वाहा इत्यादयः सन्ति।
१०.९०.७
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये।।
यथा डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धे कथितमस्ति, समाधिअवस्थायां या आनन्दवृष्टिः भवति, तस्याः प्रभावं पुरुषस्य बहिर्वृत्तिषु अपि भवति। आनन्दवृष्ट्याः प्रथमं प्रभावं मज्जा, वपा उपरि भवति। तथा अस्य प्रभावस्य च्यवनं इन्द्रियेभ्योउपरि अपि भवति। अतएव, इन्द्रियाणां संज्ञापि बर्हिः भवति। तैत्तिरीयसंहिता ६.३.९.५ आदीनां कथनं अस्ति - अग्रं वा एतत् पशूनां यद् वपाग्रमोषधीनां बर्हिः। बर्हिषः अथवा वपायाः अग्रविशेषणस्य किमर्थमस्ति। एकः संभावितार्थः -- ये तापसजनाः सन्ति, ते स्वअन्तःकरणैः, स्वकीयैः इन्द्रियैः भूत-भविष्यस्य ज्ञानं कर्तुं शक्ताः भवन्ति। लघुउदाहरणं। दीर्घकालीने उपवासे भोजनस्य स्वप्नाः दृश्यन्ते। बुभुक्षायाः या अनुभूति केवलं वपास्तरे आसीत्, तस्याः अवतरणं स्वप्नेषु भवितुं आरभ्यते। अग्रिमे चरणे तेषां अनुभूतिः चक्षु, श्रोत्रादिइन्द्रियेषु अपि भवति।
ऋतूनां संदर्भे, शरदऋतोः लक्षणं बर्हिः अस्ति। अतःपरं हेमन्त-शिशिरयोः संज्ञा घोरः अस्ति। वर्षासु यः जलः पंकमिश्रितः भवति, शरत्सु तत् स्वच्छतां प्राप्नोति। ये जलाः पापयुक्ताः आसन्, ते विलीना भवन्ति। अस्याः स्थित्याः संज्ञा साध्यानां यज्ञः अस्ति। ताण्ड्यब्राह्मण ८.३.५ अनुसारेण साध्याः सोमयागे तृतीयसवनस्य छेदनं कुर्वन्ति। ते प्रातः एवं माध्यन्दिनसवनेनैव स्वर्गं प्राप्नुवन्ति। येषां पापानां मार्जनं मृत्युविना (तृतीयसवनं) संभवं नास्ति, तत्र साध्यानां गतिर्नास्ति। एतेषां पापानां संज्ञा घोरः भवति।
१०.९०.८
तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।
गवामयनसत्रयागस्य त्रयः भागाः भवन्ति - .....। विषुवत् अहः माध्यन्दिनसवनेन तुल्यः अस्ति। अस्मिन्नहनि आदित्यस्य ये रश्मयः सन्ति, तेषां पृथिव्यां उपरि पातः ऋजुतमेन पथा भवति, यथा भौगोलिकरूपेण पृथिव्योपरि कल्पितायां विषुवत् रेखोपरि। अनुमानमस्ति यत् साध्यानां यागः विषुवत् अह्न यावत् सीमितः अस्ति। अतः परं यः यागं अस्ति, तत् यथार्थरूपेण मर्त्यस्तरस्य अमृतस्तरे रूपान्तरणस्य कृत्यमस्ति।
महाभारते आदिपर्वे १२९.४५ उत्तरपाञ्चालराज्ये द्रुपदस्य पितुः पृषतस्य उल्लेखमस्ति। अत्र पाञ्चालराज्यः सर्वहुतशब्दस्य पर्यायवाची प्रतीयते। डा. फतहसिंहः कथयति स्म यत् द्रुपदः यागेषु पशुबन्धनार्थं मेथ्याः संज्ञा अस्ति द्रुपदेषु बद्धः। द्रु - द्रुतगतौ। द्रुपदस्य विपरीतं द्रोणः - द्रु न, स्थैर्यम् अस्ति। यदि कोपि जनः यथार्थतः सर्वहोता, सर्वेषां जनानां होता, नेता, दूतः भवितुं इच्छति, तेषु मनःसु प्रवेशं वाञ्छति, तर्हि तस्य चेतनातन्त्रस्य अव्यवस्था अन्येषां चेतनातन्त्रेभ्यः न्यूना भवितुं अपेक्षितमस्ति। आधुनिकविज्ञाने अस्य संज्ञा एण्ट्रांपी आफ इन्फोर्मेशन अस्ति। यदि एवं न भवति, तर्हि चेतनातन्त्रोपरि येषां संवादानां आपतनं भविष्यति, ते विरूपाः, विकृताः भविष्यन्ति। श्रीरजनीशमहोदयानुसारेण (कुण्डली और सात शरीर प्रवचनमाला) कण्ठस्य विशुद्धिसंज्ञकचक्रस्य चेतनायाः अयं वैशिष्ट्यं अस्ति।
पृषदाज्यस्य संभरणस्य का आवश्यकता अस्ति। कथनमस्ति यत् यः सोमः स्कन्दति, अनावश्यकरूपेण स्रवति, तस्य पुनः सम्भरणस्य आवश्यकता भवति। पृषदाज्यस्य संभरणमपि सोमस्य संभरणस्य एकं कृत्यमस्ति। पृषदाज्यं प्राणानां रूपमस्ति। ये ग्राम्याः एवं आरण्यकाः पशवः सन्ति, तेषु पृषदाज्यरूपीप्राणानां विद्यमानता अस्ति। यः शुद्धआज्यः अस्ति, तस्मात् प्राणैः सह मनसः अपि विकासं भवति। पुरुषः मनसा सह अस्ति। किन्तु ये पशवः सन्ति, तेषु मनसः विकासं नास्ति, अयं ब्राह्मणे कथितमस्ति । पृषदाज्यं वैश्वदेवस्य स्थिरस्ति, यत्र जीवानां प्राणेषु एकात्मता नास्ति। यत्र एकात्मता भवति, सा स्थिति दशमीतिथितः परः एकादशीरुच्यते।
१०.९०.९
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत।।
वैदिकवाङ्मये सर्वहुतशब्दस्य उल्लेखाः सन्ति। लक्ष्मीनारायण संहितातः १.३०९ स्पष्टं भवति सर्वहुतस्य किं वैशिष्ट्यं भवितुं शक्यते। लोके कथानकाः प्रचलिताः सन्ति यत् अमुकः भक्तः यदा बुभुक्षाग्रस्तः भवति, तदा सः पिपीलिकाभ्यः भोजनं प्रस्तौति। तेन तस्य स्वस्य बुभुक्षा शान्ता भवति। अस्यैव लोकस्य कथानकस्य विस्तारं लक्ष्मीनारायणसंहितायां अस्ति। यः सर्वेषां प्राणिनां बुभुक्षायाः स्वात्मनि अनुभवं कर्तुं शक्नोति, तस्य यज्ञात्, तस्य जीवनशैलीतः पृषदाज्यस्य संभरणं संभवमस्ति। प्रथमावस्थायां पृषदाज्यस्य संभरणं भविष्यति, तत्पश्चचात् आज्यस्य। अयमेव सोमयागः भविष्यति, यथा लक्ष्मीनारायणसंहितायाः कथायां सर्वहुतराजा पुष्करे सोमयागः करोति।
१०.९०.१२
ब्राह्मणो अस्य मुखमासीत् बाहू राजन्यः कृतः।
द्र. भविष्यपुराणम् ३.४.५.८
१०.९०.१३
चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत।।
तुलनीयः -- स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति। माश ७,५,२,६
टिप्पणी
वायुपुराणे अध्यायः १.७.५६ तः आरभ्य पुरुषसूक्तस्य विस्तृतव्याख्या उपलब्धमस्ति।
भागवतपुराणे ३.२६.२५ एवं लिङ्गपुराणे १.८८.२८ पुरुषशब्दस्य व्याख्यारूपेण समाधितः व्युत्थानस्य वर्णनमस्ति।
१०.९०.१
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम्।।
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्।
सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः ।।वायुपुराणम् १.५.२६।।
सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ भागवतपु. ३.२६.२५ ॥
अनुमानमस्ति यत् सहस्रसंख्या सामवेदस्य, शतसंख्या यजुर्वेदस्य एवं दशसंख्या ऋग्वेदस्य प्रतीकमस्ति। शौनकीयअथर्ववेद ४.६.१ अनुसारेण - ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ अतएव, दशशीर्षावस्थायां विषस्य अरसकरणं भवति। शतशीर्षावस्थायां ये प्राणाः रौद्राः सन्ति, तेषां शमनं भवति (शतरुद्रीयं)।
१०.९०.२
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति
१०.९०.६
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः
वराहपुराणे १८.२५ इध्मशब्दस्य निरुक्तिः विद्यते। ध्मा - प्रपूरणे, इ - आगति। काशकृत्स्न धातुकोशे ध्मा धातुः शब्दाग्नयोः संयोगे अस्ति, यथा शंखस्य ध्मानम्। वसन्तर्तौ इध्मस्य आवश्यकता नास्ति। वसन्तः समित्, सममिति अर्थे। अनेन कारणेन प्रपूर्णनस्य आवश्यकता नास्ति।
शरद्धविः। अस्मिन् संदर्भे तैत्तिरीयब्राह्मणस्य २.६.१९. अयं कथनं उल्लेखनीयमस्ति - वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिर्ऋतुनादित्याः । स्तोमे सप्तदशे स्तुतम् । वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविँश ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिँशेऽमृतँ स्तुतम् । सत्येन रेवतीः क्षत्त्रम् । हविरिन्द्रे वयो दधुः। अत्र न केवलं शारदेन, अपितु सर्वैः ऋतुभिः इन्द्राय हविःप्रदानस्य उल्लेखमस्ति। अतएव, शरद्ऋतोः वैशिष्ट्यानां विशद् अध्ययनस्य आवश्यकता अस्ति। वैदिकवाङ्मये सार्वत्रिकरूपेण शरदस्य लक्षणं बर्हिः अस्ति। देहे यः विद्योतनं, स्फूर्जनं अस्ति, तत् स्थानिकं नास्ति, अपितु तस्य विस्तारं बर्हिरिव सर्वत्रास्ति। अयं भक्त्याः पक्वावस्था अस्ति - श्रद्धा, अन्नाद्यं। वायुपुराणे ३०.७ वर्षाऋतोः संज्ञा जीवः अस्ति, शरदस्य सुधावन्त, हेमन्तस्य मन्युमन्त। अन्यत्र हेमन्तस्य लक्षणानि स्विष्टकृत्, स्वाहा इत्यादयः सन्ति।
१०.९०.७
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये।।
यथा डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धे कथितमस्ति, समाधिअवस्थायां या आनन्दवृष्टिः भवति, तस्याः प्रभावं पुरुषस्य बहिर्वृत्तिषु अपि भवति। आनन्दवृष्ट्याः प्रथमं प्रभावं मज्जा, वपा उपरि भवति। तथा अस्य प्रभावस्य च्यवनं इन्द्रियेभ्योउपरि अपि भवति। अतएव, इन्द्रियाणां संज्ञापि बर्हिः भवति। तैत्तिरीयसंहिता ६.३.९.५ आदीनां कथनं अस्ति - अग्रं वा एतत् पशूनां यद् वपाग्रमोषधीनां बर्हिः। बर्हिषः अथवा वपायाः अग्रविशेषणस्य किमर्थमस्ति। एकः संभावितार्थः -- ये तापसजनाः सन्ति, ते स्वअन्तःकरणैः, स्वकीयैः इन्द्रियैः भूत-भविष्यस्य ज्ञानं कर्तुं शक्ताः भवन्ति। लघुउदाहरणं। दीर्घकालीने उपवासे भोजनस्य स्वप्नाः दृश्यन्ते। बुभुक्षायाः या अनुभूति केवलं वपास्तरे आसीत्, तस्याः अवतरणं स्वप्नेषु भवितुं आरभ्यते। अग्रिमे चरणे तेषां अनुभूतिः चक्षु, श्रोत्रादिइन्द्रियेषु अपि भवति।
ऋतूनां संदर्भे, शरदऋतोः लक्षणं बर्हिः अस्ति। अतःपरं हेमन्त-शिशिरयोः संज्ञा घोरः अस्ति। वर्षासु यः जलः पंकमिश्रितः भवति, शरत्सु तत् स्वच्छतां प्राप्नोति। ये जलाः पापयुक्ताः आसन्, ते विलीना भवन्ति। अस्याः स्थित्याः संज्ञा साध्यानां यज्ञः अस्ति। ताण्ड्यब्राह्मण ८.३.५ अनुसारेण साध्याः सोमयागे तृतीयसवनस्य छेदनं कुर्वन्ति। ते प्रातः एवं माध्यन्दिनसवनेनैव स्वर्गं प्राप्नुवन्ति। येषां पापानां मार्जनं मृत्युविना (तृतीयसवनं) संभवं नास्ति, तत्र साध्यानां गतिर्नास्ति। एतेषां पापानां संज्ञा घोरः भवति।
१०.९०.८
तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।
गवामयनसत्रयागस्य त्रयः भागाः भवन्ति - .....। विषुवत् अहः माध्यन्दिनसवनेन तुल्यः अस्ति। अस्मिन्नहनि आदित्यस्य ये रश्मयः सन्ति, तेषां पृथिव्यां उपरि पातः ऋजुतमेन पथा भवति, यथा भौगोलिकरूपेण पृथिव्योपरि कल्पितायां विषुवत् रेखोपरि। अनुमानमस्ति यत् साध्यानां यागः विषुवत् अह्न यावत् सीमितः अस्ति। अतः परं यः यागं अस्ति, तत् यथार्थरूपेण मर्त्यस्तरस्य अमृतस्तरे रूपान्तरणस्य कृत्यमस्ति।
महाभारते आदिपर्वे १२९.४५ उत्तरपाञ्चालराज्ये द्रुपदस्य पितुः पृषतस्य उल्लेखमस्ति। अत्र पाञ्चालराज्यः सर्वहुतशब्दस्य पर्यायवाची प्रतीयते। डा. फतहसिंहः कथयति स्म यत् द्रुपदः यागेषु पशुबन्धनार्थं मेथ्याः संज्ञा अस्ति द्रुपदेषु बद्धः। द्रु - द्रुतगतौ। द्रुपदस्य विपरीतं द्रोणः - द्रु न, स्थैर्यम् अस्ति। यदि कोपि जनः यथार्थतः सर्वहोता, सर्वेषां जनानां होता, नेता, दूतः भवितुं इच्छति, तेषु मनःसु प्रवेशं वाञ्छति, तर्हि तस्य चेतनातन्त्रस्य अव्यवस्था अन्येषां चेतनातन्त्रेभ्यः न्यूना भवितुं अपेक्षितमस्ति। आधुनिकविज्ञाने अस्य संज्ञा एण्ट्रांपी आफ इन्फोर्मेशन अस्ति। यदि एवं न भवति, तर्हि चेतनातन्त्रोपरि येषां संवादानां आपतनं भविष्यति, ते विरूपाः, विकृताः भविष्यन्ति। श्रीरजनीशमहोदयानुसारेण (कुण्डली और सात शरीर प्रवचनमाला) कण्ठस्य विशुद्धिसंज्ञकचक्रस्य चेतनायाः अयं वैशिष्ट्यं अस्ति।
पृषदाज्यस्य संभरणस्य का आवश्यकता अस्ति। कथनमस्ति यत् यः सोमः स्कन्दति, अनावश्यकरूपेण स्रवति, तस्य पुनः सम्भरणस्य आवश्यकता भवति। पृषदाज्यस्य संभरणमपि सोमस्य संभरणस्य एकं कृत्यमस्ति। पृषदाज्यं प्राणानां रूपमस्ति। ये ग्राम्याः एवं आरण्यकाः पशवः सन्ति, तेषु पृषदाज्यरूपीप्राणानां विद्यमानता अस्ति। यः शुद्धआज्यः अस्ति, तस्मात् प्राणैः सह मनसः अपि विकासं भवति। पुरुषः मनसा सह अस्ति। किन्तु ये पशवः सन्ति, तेषु मनसः विकासं नास्ति, अयं ब्राह्मणे कथितमस्ति । पृषदाज्यं वैश्वदेवस्य स्थिरस्ति, यत्र जीवानां प्राणेषु एकात्मता नास्ति। यत्र एकात्मता भवति, सा स्थिति दशमीतिथितः परः एकादशीरुच्यते।
१०.९०.९
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत।।
वैदिकवाङ्मये सर्वहुतशब्दस्य उल्लेखाः सन्ति। लक्ष्मीनारायण संहितातः १.३०९ स्पष्टं भवति सर्वहुतस्य किं वैशिष्ट्यं भवितुं शक्यते। लोके कथानकाः प्रचलिताः सन्ति यत् अमुकः भक्तः यदा बुभुक्षाग्रस्तः भवति, तदा सः पिपीलिकाभ्यः भोजनं प्रस्तौति। तेन तस्य स्वस्य बुभुक्षा शान्ता भवति। अस्यैव लोकस्य कथानकस्य विस्तारं लक्ष्मीनारायणसंहितायां अस्ति। यः सर्वेषां प्राणिनां बुभुक्षायाः स्वात्मनि अनुभवं कर्तुं शक्नोति, तस्य यज्ञात्, तस्य जीवनशैलीतः पृषदाज्यस्य संभरणं संभवमस्ति। प्रथमावस्थायां पृषदाज्यस्य संभरणं भविष्यति, तत्पश्चचात् आज्यस्य। अयमेव सोमयागः भविष्यति, यथा लक्ष्मीनारायणसंहितायाः कथायां सर्वहुतराजा पुष्करे सोमयागः करोति।
१०.९०.१२
ब्राह्मणो अस्य मुखमासीत् बाहू राजन्यः कृतः।
द्र. भविष्यपुराणम् ३.४.५.८
१०.९०.१३
चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत।।
तुलनीयः -- स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति। माश ७,५,२,६
Griffith: RV X.90 HYMN XC. Purusa. 90
1. A THOUSAND heads hath Purusa, a thousand eyes, a thousand feet.
On every side pervading earth he fills a space ten fingers wide.
2 This Purusa is all that yet hath been and all that is to be;
The Lord of Immortality which waxes greater still by food.
3 So mighty is his greatness; yea, greater than this is Purusa.
All creatures are onefourth- of him, threefourths- eternal life in heaven.
4 With threefourths- Purusa went up: onefourth- of him again was here.
Thence he strode out to every side over what cats not and what cats.
5 From him Viraj was born; again Purusa from Viraj was born.
As soon as he was born he spread eastward and westward over the earth.
6 When Gods prepared the sacrifice with Purusa as their offering,
Its oil was spring, the holy gift was autumn; summer was the wood.
7 They balmed as victim on the grass Purusa born in earliest time.
With him the Deities and all Sadhyas and Rsis sacrificed.
8 From that great general sacrifice the dripping fat was gathered up.
He formed the creatures ofthe- air, and animals both wild and tame.
9 From that great general sacrifice Rcas and Samahymns- were born:
Therefrom were spells and charms produced; the Yajus had its birth from it.
10 From it were horses born, from it all cattle with two rows of teeth:
From it were generated kine, from it the goats and sheep were born.
11 When they divided Purusa how many portions did they make?
What do they call his mouth, his arms? What do they call his thighs and feet?
12 The Brahman was his mouth, of both his arms was the Rajanya made.
His thighs became the Vaisya, from his feet the Sudra was produced.
13 The Moon was gendered from his mind, and from his eye the Sun had birth;
Indra and Agni from his mouth were born, and Vayu from his breath.
14 Forth from his navel came midair- the sky was fashioned from his head
Earth from his feet, and from his car the regions. Thus they formed the worlds.
15 Seven fencingsticks- had he, thrice seven layers of fuel were prepared,
When the Gods, offering sacrifice, bound, as their victim, Purusa.
16 Gods, sacrificing, sacrificed the victim these were the earliest holy ordinances.
The Mighty Ones attained the height of heaven, there where the Sadhyas, Gods of old, are dwelling.
Wilson: 10.090.01 Purus.a, who has a thousand heads, a thousand eyes, a thousand feet, investing the earth in all directions, exceeds (it by a space) measuring ten fingers. [purus.a = embodied spirit; or, vira_j, the aggregate of all living beings, spirit embodied in the egg of Brahma_, i.e., the universal spirit animating all creation. Thousand = an infinite number; the human soul, extending from the navel, takes upits abode in the heart or the human breast; the supreme soul, having animated the universe, is present in man, either in a minute form or of definite dimensions].
10.090.02 Purus.a is verily all this (visible world), all that is, and all that is to be; he is also the lord of immortality; for he mounts beyond (his own condition) for the food (of living beings). [He mounts: lit., since he rises beyond by food; or, he is that which grows by nourishment; or, that which expands by nourshment; annena = pra_n.ina_m bhoghena_nnena nimittabhu_tena; "inasmuch as he assumes the condition of the world in order that sentient beings may enjoy the fruit of their acts (pra_n.ina_m karmaphalabhoga_ya), that is not his true nature": the supreme spirit, which in its own state is inert and undiscernible, becomes the visible world, that living beings may reap the fruit of their acts since they acquire moks.a or final liberation, the supreme spirit is the lord of immortality; anna = matter (Mun.d.aka Upanis.ad 1.8].
10.090.03 Such is his greatness; and Purus.a is greater even than this; all beings are one-fourth of him; his other three-fourths, (being) immortal, (abide) in heaven. [Such is his greatness: i.e., the greatness of Purus.a is as vast as the world of past, present, and future beings].
10.090.04 Three-fourths of Purus.a ascended; the other fourth that remained in this world proceeds repeatedly, and, diversified in various forms, went to all animate and inanimate creation. [Proceeds repeatedly: either in individuals by death and birth, or in the world by its temporary dissolution and renovation; sa_s'ana_nas'ane = those who eat and those who do not; i.e., the two classes of created things, those capable of enjoyment etc., as gods, men, animals, or incapable thereof, as mountains and rivers -- conscious and unconscious creation].
10.090.05 From him was born Vira_t. and from Vira_t. Purus.a; he, as soon as born, became manifested, and afterwards (created) the earth (and) then corporeal forms. [From him: tasma_t = from that one-fourth; or, from the a_dipurus.a; vira_t. purus.a: the first man, a_dipurus.ah; or, purus.ah = presiding male or spirit, life; the supreme spirit who by his delusion created the body of Vira_t., i.e., the egg of Brahma and entered into it in the form of life].
10.090.06 When the gods performed the sacrifice with Purus.a as the offering, then Spring was its ghi_, Summer the fuel, and Autumn the oblation. [Apparently a reference to an imaginary sacrifice (ma_nasam)].
10.090.07 They immolated as the victim upon the sacred grass Purus.a, born before (creation); with him the deities who were Sa_dhyas and those who were R.s.is sacrificed. [Sa_dhya = competent to create, i.e., Praja_pati and the rest].
10.090.08 From that victim, in whom the universal oblation was offered, the mixture of curds and butter was produced, (then) he made those animals over whom Va_yu presides, those that are wild, and those that are tame. [Va_yu: va_yuvyan: Taittiri_ya Bra_hman.a 3.2.1.3; or, who are governed by instinct].
10.090.09 From that victim, in whom the universal oblation was offered, the r.ccas and sa_mans were produced; from him the metres were born; from him the yajus. was born. [tasma_d yajn~a_t = from that simple portion surnamed the universal sacrifice, sarvahu_tah, meaning Purus.a as the world; yajn~a = yajn~asa_dhana, the material of sacrifice, i.e., the victim. Purus.a is the spiritual cause and effect of material creation; it is from him, not from the ideal or real sacrifice, that all things originate].
10.090.10 When they immolated Purus.a, into how many portions did they divide him? What was his mouth called, what his arms, what his thighs, what were his feet called?
10.090.11 His mouth became the Bra_hman.a, his arms became the Ra_janya, his thighs became the Vais'ya; the S'u_dra was born from his feet. [The Bra_hman.a was his mouth; the Ra_janya was made his arms; that which was the Vais'ya was his thighs; the S'U_dra sprang from his feet: Muir, Sanskrit Texts, vol. 1, p.9].
10.090.12 The moon was born from his mind; the sun was born from his eye; Indra and Agni were born from his mouth, Va_yu from his breath. [Or, air and breath proceeded from his ear and fire rose from his mouth: Yajus.].
10.090.14 From his navel came the firmament, from his head the heaven was produced, the earth from his feet, the quarters of space from his ear, so they constituted the world.
10.090.15 Seven were the enclosures of the sacrifice, thrice seven logs of fuel were prepared, when the gods, celebrating the rite, bound Purus.a as the victim. [Seven enclosures: sapta paridhayah = seven metres, ga-yatri_ etc., and also as meaning the shallow trenches, three of which were dug round the A_havani_ya fireplace, three round the northern altar, and the seven ideally dug round the sun to keep off evil spirits. paridhayah = moats; or, the seven oceans; thrice seven pieces of fuel = twelve months of the year, the five seasons, the three worlds and the sun; or the three classes of seven metres eaach: Taittiri_ya Sam.hita_ 5.1.10.3].
10.090.16 By sacrifice the gods worshipped (him who is also) the sacrifice; those were the first duties. Those great ones became partakers of the heaven where the ancient deities the Sa_dhyas abide.