This is an addendum to:
1. Master of animals is a bull-man, a blacksmith, a celestial being, generator of wealth of a nation https://tinyurl.com/y29nwwof
2. Citragupta, accountant, kāyastha 'merchant-guilds' on sculptues signify Indus Script hypertexts, signifiers of wealth-accounting https://tinyurl.com/y3dwju97
Citragupta is a quintessential accountant, a keeper of accounts, wealth-accounting ledgers. This tradition is traceable to R̥gveda and Indus Script Corpora.
-- Bull anthropomorphs, Kubera of navanidhi fame and Citragupta, accountant.
-- King Citra of R̥gveda (RV VIII.21.18) is Citragupta of Hindu tradition, a scribe, wealth-ledger accountant of Indus Script Cipher tradition.
-- Citragupta is born of kāya, 'the body of Brahma' and hence, called kāyasta, 'guild of merchants'. The Citragpta temple in Khajuraho venerates नन्दिन् in anthropomorphic form as a generator of wealth.


पोळ poḷa 'zebu' rebus: poḷa 'magnetite, ferrite ore'.



Śiva and Uma on the Bull Nandi

"Nandi (Sanskrit: नन्दि, Tamil: நந்தி, Kannada: ನಂದಿ, Telugu: న౦ది, Odia: ନନ୍ଦି) is the gate-guardian deity of Kailasa, the abode of Lord Shiva. He is usually depicted as a bull, which also serves as the mount to Shiva... Siddhantic texts clearly distinct Nandi from Vṛṣabha. According to them, Devi, Chandesha,
Mahakala, Vṛṣabha, Nandi, Ganesha, Bhringi, and Murugan, are the eight Gaṇeśvaras (commanders) of Shiva." (Sabaratnam Sivacharyar, Dr.S.P. Shrimat Kamigagamah Purva Pada (Part One). USA: The Himalayan Academy, Kauai Adheenam. pp. 4:471–500.)
नन्दि पु० नन्द--इन् । १ विष्णौ परभेश्वरे “स्वक्षः स्वाङ्गःशतानन्दो नन्दिर्ज्योतिर्गणेश्वरः” विष्णुसं० परमानन्द विग्रह-त्वात्तस्य नन्दित्वम् भाष्ये स्थितम् । २ नन्दिकेश्वरेमहादेवपार्श्वचरे च । ३ द्यूताङ्गे पु० न० भेदि० । ४ गन्धर्वभेदे“युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा” भा० आ० १२३अ० गन्धर्वोक्तौ । ५ महादेवे “नन्दिर्नन्दिचरो हरः” भा०अनु० १७ अ० शिवसहस्रनामोक्तौ । भावे इन् । ६ आनन्दे“कौशल्यानन्दिवर्द्धनो रामः” महानाटकम् । आनन्देस्त्रीत्वमपि । “अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि”भा० उ० १३४ अ० । तत्र वा ङीप् । नन्दीवृक्षः https://sa.wikisource.org/wiki/वाचस्पत्यम्/
नन्दिः, पुं, क्ली, (नन्दयतीति । नन्दि + “सर्व्व-धातुभ्य इन् ।” उणां ४ । ११७ । इति इन् ।)द्यूताङ्गम् । (भावे इन् ।) आनन्दः । (यथा,महाभारते । २ । १८ । ११ ।“सोऽवर्द्धत महातेजा मगधाधिपतेः सुतः ।मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी ॥”एतदर्थे स्त्रीलिङ्गेऽपि दृश्यते । यथा, तत्रैव ।५ । १३५ । २० ।“अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ॥”)नन्दिकेश्वरे, पुं । इति मेदिनी । दे, ६ ॥ (यथा,महाभारते । १३ । १४ । २७५ ।“पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् ।शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥”)विष्णुः । यथा, महाभारते । १३ । १४९ । ७९ ।“स्वक्षः स्वड्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ॥”(महादेवः । यथा, तत्रैव । १३ । १७ । ७४ ।“निमित्तस्थो निमित्तञ्च नन्दिर्नन्दिकरो हरिः ॥”) https://sa.wikisource.org/wiki/शब्दकल्पद्रुमः